SearchBrowseAboutContactDonate
Page Preview
Page 1096
Loading...
Download File
Download File
Page Text
________________ 191 liol || || || उत्तराध्ययन सूत्रम् १०५४ क llel मणगुत्तयाए णं भंते ! जीवे किं जणयइ ? मणगुत्तयाए णं जीवे एगग्गंजणयइ, एगग्गचित्ते णं जीवे मणगुत्ते संजमाराहए सम्यक्त्वभवइ ।।५३।।५५।। प्रराक्रमनामै व्याख्या - मनोगुप्ततया मनोगुप्तिरूपया ऐकाग्र्यं प्रस्तावाद्धर्मकतानचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो मनो गुप्तमशुभाध्यवसायेषु एकोनत्रिंशगच्छद्रक्षितं येनासौ मनोगुप्तः, क्तान्तस्य परनिपातः सूत्रत्वात्, संयमाराधको भवति ।। ५३ ।। ५५।। मध्ययनम् | || वइगुत्तयाए णंभंते ! जीवे किं जणयइ ? वइगुत्तयाए णं निविआरत्तंजणयइ, निम्विकारेणंजीवे वइगुत्ते अज्झप्पजोगसाहणजुत्ते is आवि भवइ ।। ५४।। ५६।। Holl - व्याख्या - वाग्गुप्ततया कुशलवागुदीरणरूपया निर्विकारत्वं विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो जीवो वाग्गुप्तः IS सर्वथा वाग्निरोधलक्षणवाग्गुप्तिमान अध्यात्म मनस्तस्य योगा व्यापारा धर्मध्यानादयस्तेषां साधनानि एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तश्चापि ॥ भवति, विशिष्टवाग्गुप्तिरहितो हि न चित्तैकाग्रतादिभाग् भवति ।।५४।।५६।। कायगुत्तयाए णं भंते ! जीवे किं जणयइ ? कायगुत्तयाए णं संवरं जणयइ, संवरेणं कायगुत्ते पुणो पावासवनिरोहं करेइ ॥ ।।।५५।।५७।। व्याख्या - कायगुप्ततया शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया संवरमशुभयोगनिरोधरूपं जनयति, संवरेण गम्यत्वादभ्यस्यमानेन कायगुप्तः II १०५४ ller M || || lloll llsil llelll lle Nell llsil llell lll wod Itall Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy