________________
191 liol || || ||
उत्तराध्ययन
सूत्रम् १०५४
क
llel
मणगुत्तयाए णं भंते ! जीवे किं जणयइ ? मणगुत्तयाए णं जीवे एगग्गंजणयइ, एगग्गचित्ते णं जीवे मणगुत्ते संजमाराहए सम्यक्त्वभवइ ।।५३।।५५।।
प्रराक्रमनामै व्याख्या - मनोगुप्ततया मनोगुप्तिरूपया ऐकाग्र्यं प्रस्तावाद्धर्मकतानचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो मनो गुप्तमशुभाध्यवसायेषु
एकोनत्रिंशगच्छद्रक्षितं येनासौ मनोगुप्तः, क्तान्तस्य परनिपातः सूत्रत्वात्, संयमाराधको भवति ।। ५३ ।। ५५।।
मध्ययनम् | || वइगुत्तयाए णंभंते ! जीवे किं जणयइ ? वइगुत्तयाए णं निविआरत्तंजणयइ, निम्विकारेणंजीवे वइगुत्ते अज्झप्पजोगसाहणजुत्ते is आवि भवइ ।। ५४।। ५६।। Holl
- व्याख्या - वाग्गुप्ततया कुशलवागुदीरणरूपया निर्विकारत्वं विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो जीवो वाग्गुप्तः IS सर्वथा वाग्निरोधलक्षणवाग्गुप्तिमान अध्यात्म मनस्तस्य योगा व्यापारा धर्मध्यानादयस्तेषां साधनानि एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तश्चापि ॥ भवति, विशिष्टवाग्गुप्तिरहितो हि न चित्तैकाग्रतादिभाग् भवति ।।५४।।५६।।
कायगुत्तयाए णं भंते ! जीवे किं जणयइ ? कायगुत्तयाए णं संवरं जणयइ, संवरेणं कायगुत्ते पुणो पावासवनिरोहं करेइ ॥ ।।।५५।।५७।। व्याख्या - कायगुप्ततया शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया संवरमशुभयोगनिरोधरूपं जनयति, संवरेण गम्यत्वादभ्यस्यमानेन कायगुप्तः
II १०५४
ller
M
|| ||
lloll
llsil
llelll lle
Nell
llsil llell
lll
wod
Itall
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org