________________
Isl
6
उत्तराध्ययन
सूत्रम्
leell
101
116l
Is
Isll
|| हा पुनः सर्वथा निरुद्धकायिकव्यापारः पापाश्रवः पापकर्मोपादानं तनिरोधं करोति ।।५५।।५७।। गुप्तिभिश्च यथाक्रमं मनःसमाधारणादिसम्भव इति ॥ सम्यक्त्वता आह -
us प्रराक्रमनामै १०५५ मणसमाहारणयाए णं भंते ! जीवे किं जणयइ ? मणसमाहारणयाए णं एगग्गं जणयइ, एगग्गं जणइत्ता नाणपज्जवे ॥
क एकोनत्रिंशGl
मध्ययनम् 6 जणयइ, नाणपजवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं विनिजरेइ ।।५६।।५८।।
व्याख्या - मनसः समिति सम्यक आङिति आगमोक्तभावाभिव्याप्त्या या धारणा व्यवस्थापना सा मन:समाधारणा तया ऐकाग्र्यं जनयति, 8ऐकाग्र्यं जनयित्वा ज्ञानपर्यवान् विशिष्टविशिष्टतरश्रुततत्त्वावबोधरूपान् जनयति, तांश्च जनयित्वा सम्यक्त्वं विशोधयति, तत्त्वज्ञानस्य शुद्धत्वे 5 तत्त्वविषयश्रद्धाया अपि शुद्धत्वभवनात्, अत एव मिथ्यात्वं निर्जरयति ।। ५६।।५८।।
Nell IS वइसमाहारणयाए णं भंते ! जीवे किं जणयइ ? वइसमाहारणयाए णं वइसाहारणदंसणपज्जवे विसोहेइ, वइसाहारणदंसणपजवे ।
विसोहित्ता सुलहबोहित्तं निव्वत्तेइ, दुल्लहबोहित्तं निजरेइ ।। ५७।। ५९।।। isi व्याख्या - वाक्समाधारणया स्वाध्याय एव वाग्विनिवेशात्मिकया वाचां साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः, ते चेह ॥ का पदार्था एव, तद्विषयाश्च दर्शनपर्यवा अप्युपचारात्तथोक्ताः, ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्च वाक्साधारणदर्शनपर्यवाः, ॥
In १०५५
llell
lel
||slil
lel leil
llol
lell
llsil
oll I6I
le.ll
Isll
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org