SearchBrowseAboutContactDonate
Page Preview
Page 1097
Loading...
Download File
Download File
Page Text
________________ Isl 6 उत्तराध्ययन सूत्रम् leell 101 116l Is Isll || हा पुनः सर्वथा निरुद्धकायिकव्यापारः पापाश्रवः पापकर्मोपादानं तनिरोधं करोति ।।५५।।५७।। गुप्तिभिश्च यथाक्रमं मनःसमाधारणादिसम्भव इति ॥ सम्यक्त्वता आह - us प्रराक्रमनामै १०५५ मणसमाहारणयाए णं भंते ! जीवे किं जणयइ ? मणसमाहारणयाए णं एगग्गं जणयइ, एगग्गं जणइत्ता नाणपज्जवे ॥ क एकोनत्रिंशGl मध्ययनम् 6 जणयइ, नाणपजवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं विनिजरेइ ।।५६।।५८।। व्याख्या - मनसः समिति सम्यक आङिति आगमोक्तभावाभिव्याप्त्या या धारणा व्यवस्थापना सा मन:समाधारणा तया ऐकाग्र्यं जनयति, 8ऐकाग्र्यं जनयित्वा ज्ञानपर्यवान् विशिष्टविशिष्टतरश्रुततत्त्वावबोधरूपान् जनयति, तांश्च जनयित्वा सम्यक्त्वं विशोधयति, तत्त्वज्ञानस्य शुद्धत्वे 5 तत्त्वविषयश्रद्धाया अपि शुद्धत्वभवनात्, अत एव मिथ्यात्वं निर्जरयति ।। ५६।।५८।। Nell IS वइसमाहारणयाए णं भंते ! जीवे किं जणयइ ? वइसमाहारणयाए णं वइसाहारणदंसणपज्जवे विसोहेइ, वइसाहारणदंसणपजवे । विसोहित्ता सुलहबोहित्तं निव्वत्तेइ, दुल्लहबोहित्तं निजरेइ ।। ५७।। ५९।।। isi व्याख्या - वाक्समाधारणया स्वाध्याय एव वाग्विनिवेशात्मिकया वाचां साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः, ते चेह ॥ का पदार्था एव, तद्विषयाश्च दर्शनपर्यवा अप्युपचारात्तथोक्ताः, ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्च वाक्साधारणदर्शनपर्यवाः, ॥ In १०५५ llell lel ||slil lel leil llol lell llsil oll I6I le.ll Isll Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy