________________
Ital
उत्तराध्ययन
सूत्रम् ९८२
Mell
तुब्भे समत्था उद्धत्तुं, परमप्पाण मेव य । तमणुग्गहं करेहऽम्हं, भिक्खेणं भिक्खुत्तमा ।।३८।।
यशीयनाम व्याख्या - 'तमणुग्गहंति' तत्तस्मात् अनुग्रहं कुरुतास्माकं 'भिक्खेणंति' भक्ष्येण भिक्षाग्रहणेन हे भिक्षूत्तम ! इति सूत्रचतुष्कार्थः ।
पञ्चविंश
मध्ययनम् ।। ३५-३८।। एवं द्विजेनोक्ते मुनिराह -
न कजं मज भिक्खेण, खिप्पं निक्खमसू दिआ ! । मा भमिहिसि भयावत्ते, घोरे संसारसागरे ।।३९।।
व्याख्या - न कार्य मम भैक्ष्येण किन्तु क्षिप्रं निष्काम प्रव्रज हे द्विज ! मा भ्रमी: भयानि-इहलोकभयादीनि आवर्ता इव आवर्ता यस्मिन् कि Mस तथा तस्मिन् घोरे संसारसागरे ।।
उवलेओ होइ भोगेसु, अभोगी नोवलिप्पइ । भोगी भमइ संसारे, अभोगी विप्पमुञ्चइ ।। ४०।।
व्याख्या - उपलेपः कर्मोपचयरूप भवति भोगेषु भुज्यमानेष्विति शेषः, अभोगी नोपलिप्यते कर्मणेति शेषः, ततश्च भोगीत्यादि स्पष्टम् कि ।। भोगिनामुपलेपमन्येषां च तदभावं दृष्टान्तद्वारेणाह - isi उल्लो सुक्को अदो छूढा, गोलया मट्टिआमया । दोवि आवडिआ, कुड्डे, जो उल्लो सोऽत्थ लग्गइ ।। ४१।।
___व्याख्या - आर्द्रः शुष्कश्च द्वौ क्षिप्तौ गोलको मृत्तिकामयौ, द्वावपि आपतितौ प्राप्ती कुड्ये भित्तो, य: आर्द्रः सो 'अत्थत्ति' अनयोर्मध्ये लगति ॥ MO श्लिष्यति ।। दार्टान्तिकयोजनामाह -
९८२
foll foll
lifsil
llel
Join
For Personal Private Use Only