________________
उत्तराध्ययन
सूत्रम्
९८३
TETEST
एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गंति, जहासे सुक्के गोल ।। ४२ ।। व्याख्या – 'लग्गंति' श्लिष्यन्ति संसार इति शेषः, इति सूत्रचतुष्कार्थः ।। ३९-४२ ।। एवमुक्तो यत्स चक्रे तदाह - एवं से विजयघोसे, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्मं सोचा अणुत्तरं ।। ४३ ॥ व्याख्या – अत्र एवम् अनेन प्रकारेण धर्मं श्रुत्वेति योज्यम् ।। अथाध्ययनार्थमुपसंहरन्ननयोर्निष्क्रमणफलमाह – खवित्ता पुव्वकम्माई, संजमेण तवेण य । जयघोसविजयघोसा, सिद्धिं पत्ता अणुत्तरंति बेमि ।। ४४ ।।
व्याख्या - स्पष्टम् ।। ४३-४४ ।।
इ श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौपञ्चविंशमध्ययनं सम्पूर्णम् ।। २५ ।।
।। पञ्चविंशमध्ययनं सम्पूर्णम् ।। २५ ।।
Jain Education International
For Personal & Private Use Only
SDDDDDDDDDDED**************DDES
॥७॥ यशीयनाम
॥६॥ पञ्चविंश
॥ मध्ययनम्
९८३
www.jninelibrary.org