________________
उत्तराध्ययन
सूत्रम्
यशीयनाम पञ्चविंशमध्ययनम्
२१
एवं गुणसमाउत्ता, जे भवंति दिउत्तमा । ते समत्था उ उद्धत्तुं, परमप्पाणमेव य ।।३४।।
व्याख्या – एवं गुणः अहिंसाद्यः समायुक्ता ये भवन्ति द्विजोत्तमाः ते समर्थाः, तुः पूरणे । इत्येकोनविंशति सूत्रार्थः ।।१६-३४।। 6 इत्युदीर्यावस्थितो मुनिः, ततश्च -
एवं तु संसये छिन्ने, विजयघोसे अ माहणे । समुदाय तओ तं तु, जयघोसं महामुणिं ।। ३५।।
व्याख्या - एवमुक्तनीत्या, तुः वाक्यान्तरोपन्यासे, संशये छिन्ने सति विजयघोषश्च पूरणे ब्राह्मणः, 'समुदायत्ति' समादाय सम्यक् गृहीत्वा ममासो सोदरो भवति इत्युपलक्ष्येत्यर्थः, ततः संशयच्छेदानन्तरं तं, तुः पूरणे, जयघोषमहामुनिम् ।। किञ्चकारेत्याह -
तुढे अ विजयघोसे, इणमुदाहु कयंजली । माहणत्तं जहाभूअं, सुटु मे उवदंसि ।।३६।। व्याख्या - 'इणमुदाहुत्ति' इदमुदाहृतवान् उवाचेत्यर्थः, 'जहाभूअंति' यथाभूतं यथास्थितम् ।। तुब्भे जइआ जण्णाणं, तुब्भे वेअविऊ विऊ ! । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा ।।३७।। व्याख्या - 'जइअत्ति' यष्टारः यूयं वेदविदो हे विदः ! हे यथास्थिततत्त्वज्ञाः ।।।
IIGI
foll
si
liel liel lil
lioll
aslil
161
IS
For Personal Prese Only