SearchBrowseAboutContactDonate
Page Preview
Page 1023
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् यशीयनाम पञ्चविंशमध्ययनम् २१ एवं गुणसमाउत्ता, जे भवंति दिउत्तमा । ते समत्था उ उद्धत्तुं, परमप्पाणमेव य ।।३४।। व्याख्या – एवं गुणः अहिंसाद्यः समायुक्ता ये भवन्ति द्विजोत्तमाः ते समर्थाः, तुः पूरणे । इत्येकोनविंशति सूत्रार्थः ।।१६-३४।। 6 इत्युदीर्यावस्थितो मुनिः, ततश्च - एवं तु संसये छिन्ने, विजयघोसे अ माहणे । समुदाय तओ तं तु, जयघोसं महामुणिं ।। ३५।। व्याख्या - एवमुक्तनीत्या, तुः वाक्यान्तरोपन्यासे, संशये छिन्ने सति विजयघोषश्च पूरणे ब्राह्मणः, 'समुदायत्ति' समादाय सम्यक् गृहीत्वा ममासो सोदरो भवति इत्युपलक्ष्येत्यर्थः, ततः संशयच्छेदानन्तरं तं, तुः पूरणे, जयघोषमहामुनिम् ।। किञ्चकारेत्याह - तुढे अ विजयघोसे, इणमुदाहु कयंजली । माहणत्तं जहाभूअं, सुटु मे उवदंसि ।।३६।। व्याख्या - 'इणमुदाहुत्ति' इदमुदाहृतवान् उवाचेत्यर्थः, 'जहाभूअंति' यथाभूतं यथास्थितम् ।। तुब्भे जइआ जण्णाणं, तुब्भे वेअविऊ विऊ ! । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा ।।३७।। व्याख्या - 'जइअत्ति' यष्टारः यूयं वेदविदो हे विदः ! हे यथास्थिततत्त्वज्ञाः ।।। IIGI foll si liel liel lil lioll aslil 161 IS For Personal Prese Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy