________________
Hun
उत्तराध्ययन
सूत्रम् ९८०
61 al
ial
l/61
||sill
|oll
| Gll
Mal
नवि मुंडिएण समणो, न ॐकारेण बंभणो । न मुणी रण्णवासेणं, कुसचीरेण न तावसो ।।३०।।
यशीयनाम व्याख्या - न नैव, अपिः पूर्ता, मुण्डितेन श्रमणो निर्ग्रन्थो भवतीति शेषः । न 'ॐकारेणत्ति' ॐ भूर्भुवःस्वरित्यादिना ब्राह्मणः, न पञ्चविंश| मुनिररण्यवासेन, कुशो-दर्भविशेषस्तन्मयं चीरं कुशचीरं वल्कलोपलक्षणमिदं तेन न तापसः ।। तर्हि कथमेते भवन्ति ? इत्याह -
मध्ययनम् |lol समयाए समणो होइ, बंभचेरेण बंभणो । नाणेण य मुणी होइ, तवेणं होइ तावसो ।।३१।।
Ill व्याख्या - (स्पष्टा) तथा ।। कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ । वइसो कम्मुणा होइ, सुद्दो हवइ कम्मुणा ।। ३२।।
व्याख्या - कर्मणा क्रियया ब्राह्मणो भवति, यदुक्तं - "क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिघृणा । ज्ञानं विज्ञानमास्तिक्य- SI मेतद्ब्राह्मणलक्षणम् ।।१।।" तथा कर्मणा क्षतत्राणलक्षणेन भवति क्षत्रियः, वैश्यः कर्मणा कृषिपाशुपाल्यादिना भवति, शूद्रो भवति कर्मणा ॥ M शोचनहेतुप्रैषादिसम्पादनरूपेण । कर्मनानात्वाभावे हि ब्राह्मणादिव्यपदेशानामभाव एवेति । ब्राह्मणावसरे च यच्छेषाभिधानं तद्व्याप्तिदर्शनार्थम् ।। ASI il किमिदं स्वबुद्ध्यैवोच्यत इत्याह -
एए पाउकरे बुद्धे जेहिं, होइ सिणायओ । सव्वसंगविणिमुक्कं, तं वयं बूम माहणं ।।३३।। ||call व्याख्या - एतान् अनन्तरोक्तान् अहिंसादीन् अर्थान् प्रादुरकार्षीत् प्रकटितवान् बुद्धः सर्वज्ञो यैर्भवति स्नातक: केवली, ततश्च
प्रत्यासन्नमुक्तितया सर्वकर्मविनिर्मुक्तमिव सर्वकर्मविनिर्मुक्तं तं स्नातकं वयं ब्रूमो ब्राह्मणम् ।। १"ॐ भूर्भुवः स्वस्तत् सवितुर्वरेण्यं भगो देवस्य धीमहि धियो यो नः प्रचोदयात्" ।।
९८०
IST
16ll
Isll 16ll
Iroll
lish
||Gll
in Education International
For Personal & Private Use Only
www.jainelibrary.org