________________
lles llll
||sil
Ifol
lell
उत्तराध्ययन
सूत्रम् ९७९
Mail
Isl
im
li अलोलु मुहाजीवी, अणगारं अकिंचणं । असंसत्तं गिहत्थेसु, तं वयं बूम माहणं ।। २७ ।।
nol यशीयनाम
पञ्चविंशव्याख्या - अलोलुपं आहारादावलम्पटं 'मुहाजीवित्ति' मुधाजीविनं अज्ञातोञ्छवृत्ति, न तु भेषजमन्त्राद्युपदेशकृताजीविकं । असंसक्तमसम्बद्धं
मध्ययनम् 8 गृहस्थैः पूर्वसंस्तुतपश्चात्संस्तुतैः ।।
जहित्ता पूवसंजोगं, नातिसंगे अ बंधवे । जो न सजइ एएसु, तं वयं बूम माहणं ।।२८।।
व्याख्या - हित्वा त्यक्त्वा पूर्वसंयोग मात्रादिसम्बन्ध, ज्ञातिसङ्गान् स्वस्त्रादिसम्बन्धान, चस्य भिन्नक्रमत्वाद्वान्धवांश्च यो न सजति न . ॥ भूयो रज्यते एतेषु ।। अथ वेदाध्ययनं यजनं च त्रायकमिति तद्योगादेव ब्राह्मणो न तु त्वदुक्त इत्याशङ्क्याह -
III पसुबंधा सव्ववेआ, जटुं च पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंति हि ।।२९।।
SI व्याख्या - पशूनां बन्धो-विनाशाय नियमनं हेतुभिस्ते पशुबन्धाः सर्ववेदा ऋग्वेदादयः, 'जटुं चत्ति' इष्टं यजनं, च: समुच्चये, ॥ & पापकर्मणा पापहेतुपशुवधाद्यनुष्ठानेन न तं यष्टारं त्रायन्ते दुश्शीलं दुराचारं भवादिति गम्यते, यत: कर्माणि बलवन्ति दुर्गतिनयनं प्रति समर्थानि । 6 इह वेदाध्ययने यजने च जायन्ते, पशुवधादिप्रवर्तकतया तयोः कर्मबलवर्द्धकत्वादिति भावः । ततो नानयोर्योगात् ब्राह्मणः स्यात्किन्तु । la पूर्वोक्तगुणयुक्त एवेति तत्त्वम् ।। अन्यञ्च -
||७||
९७९ |sil
lish
||ll
llol ||७||
||sil Ilall
Illl ilsi
fol
Ifoll
Join Education international
For Personal
Use Only