SearchBrowseAboutContactDonate
Page Preview
Page 1021
Loading...
Download File
Download File
Page Text
________________ lles llll ||sil Ifol lell उत्तराध्ययन सूत्रम् ९७९ Mail Isl im li अलोलु मुहाजीवी, अणगारं अकिंचणं । असंसत्तं गिहत्थेसु, तं वयं बूम माहणं ।। २७ ।। nol यशीयनाम पञ्चविंशव्याख्या - अलोलुपं आहारादावलम्पटं 'मुहाजीवित्ति' मुधाजीविनं अज्ञातोञ्छवृत्ति, न तु भेषजमन्त्राद्युपदेशकृताजीविकं । असंसक्तमसम्बद्धं मध्ययनम् 8 गृहस्थैः पूर्वसंस्तुतपश्चात्संस्तुतैः ।। जहित्ता पूवसंजोगं, नातिसंगे अ बंधवे । जो न सजइ एएसु, तं वयं बूम माहणं ।।२८।। व्याख्या - हित्वा त्यक्त्वा पूर्वसंयोग मात्रादिसम्बन्ध, ज्ञातिसङ्गान् स्वस्त्रादिसम्बन्धान, चस्य भिन्नक्रमत्वाद्वान्धवांश्च यो न सजति न . ॥ भूयो रज्यते एतेषु ।। अथ वेदाध्ययनं यजनं च त्रायकमिति तद्योगादेव ब्राह्मणो न तु त्वदुक्त इत्याशङ्क्याह - III पसुबंधा सव्ववेआ, जटुं च पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंति हि ।।२९।। SI व्याख्या - पशूनां बन्धो-विनाशाय नियमनं हेतुभिस्ते पशुबन्धाः सर्ववेदा ऋग्वेदादयः, 'जटुं चत्ति' इष्टं यजनं, च: समुच्चये, ॥ & पापकर्मणा पापहेतुपशुवधाद्यनुष्ठानेन न तं यष्टारं त्रायन्ते दुश्शीलं दुराचारं भवादिति गम्यते, यत: कर्माणि बलवन्ति दुर्गतिनयनं प्रति समर्थानि । 6 इह वेदाध्ययने यजने च जायन्ते, पशुवधादिप्रवर्तकतया तयोः कर्मबलवर्द्धकत्वादिति भावः । ततो नानयोर्योगात् ब्राह्मणः स्यात्किन्तु । la पूर्वोक्तगुणयुक्त एवेति तत्त्वम् ।। अन्यञ्च - ||७|| ९७९ |sil lish ||ll llol ||७|| ||sil Ilall Illl ilsi fol Ifoll Join Education international For Personal Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy