________________
उत्तराध्ययन
सूत्रम् ९७८
तसे पाणे विआणित्ता, संगहेण य थावरे । जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ।। २२।।
6 यशीयनाम
पञ्चविंशव्याख्या - त्रसप्राणिनो विज्ञाय सङ्ग्रहेण सक्षेपेण चशब्दाद्विस्तरेण च तथा स्थावरान् यो न हिनस्ति त्रिविधेन योगेनेति गम्यते ।।
मध्ययनम् कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुसं न वयई जो उ, तं वयं बूम माहणं ।।२३।।
चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हइ अदत्तं जो, तं वयं बूम माहणं ।।२४।। ||७| व्याख्या - (स्पष्टे नवरम्) 'चित्तवत्' द्विपदादि, 'अचित्तं' सुवर्णादि ।। |lol
दिव्वमाणुसतेरिच्छं, जो न सेवइ मेहुणं । मणसा काय वक्केणं, तं वयं बूम माहणं ।।२५।। जहा पामं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहि, तं वयं बूम माहणं ।।२६।।
व्याख्या - यथा पद्म जले जातं नोपलिप्यते वारिणा, एवं पद्मवदलिप्त: कामैस्तजातोऽपि यस्तं वयं ब्रूमो ब्राह्मणम् ।। इत्थं मूलगुणैस्तमुक्त्वा । का उत्तरगुणैस्तमाह -
Ma१. तवस्सिय किस दन्तं अवयिय मंस सोणियं । मुखयं पत्त निब्वाणं तं वयं बूम माहणं ।। एषा गाथा केषुशित् पुस्तकेषु अधिका दृश्यते । llroll
Nol
९७८
llol
For Personal Private Use Only