________________
||
उत्तराध्ययन
सूत्रम् ९७७
lel
Mooli
16
Mel
जो लोए बंभणो वुत्तो, अग्गी वा महिओ जहा । सया कुसलसंदिटुं, तं वयं बूम माहणं ।।१९।।
यशीयनाम
पञ्चविंशव्याख्या - यो लोके ब्राह्मण उक्तः कुशलैरिति गम्यते, 'अग्गी वा महिओ जहत्ति' वा पूरणे, यथेतिभिन्नक्रमस्ततो
मध्ययनम् In यथाग्निर्यत्तदोनित्याभिसम्बन्धात् तथा महित:-पूजितः सन्, सदा कुशलै:-तत्त्वज्ञैः सन्दिष्ट-कथितं कुशलसन्दिष्टं तं वयं ब्रूमो ब्राह्मणम् ।। इत का उत्तरसूत्रैः कुशलसन्दिष्टब्राह्मणस्वरूपमाह -
जो न सज्जइ आगंतुं, पव्वयंतो न सोअइ । रमए अज्जवयणंमि, तं वयं बूम माहणं ।।२०।।
व्याख्या - यो न सजति नाभिष्वङ्गं करोति आगन्तुं प्राप्तुं स्वजनादिस्थानमिति गम्यते, आगत्य च प्रव्रजन् तत एव स्थानान्तरं गच्छन्न ॥ शोचति, यथाहं कथमेनं विना स्थास्यामीति ? अत एव रमते आर्यवचने तीर्थकृद्वचसि ।। जायरूवं जहामढे, निद्धतमलपावगं । रागद्दोसभयाइअं, तं वयं बूम माहणं ।। २१।।
isil व्याख्या - जातरूपं स्वर्णं यथा आमृष्टं तेज:प्रकर्षार्थं मनःशिलादिना परामृष्टं, अनेनाऽस्य बाह्यो गुण उक्तः । 'निद्धंतमलपावगंति' | प्राकृतत्वात् पावकेन-अग्निना नितिं-दग्धं मलं-किट्ट यस्य तत्पावकनितिमलं, अनेन चान्तरस्ततो जातरूपवद्वाह्यान्तरगुणान्वितः । अत: ML एव रागद्वेषभयातीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् ।।
९७७
ilsil 6l
16ll
16ll
lish
WON
lesil
Hell
||७||
sil
Isl
116ll ||७||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org