________________
191
MAAN
foll
sill
16ll
NEN
समथयितुमाह
||el
llell
Isl
sil
उत्तराध्ययन- मुखं प्रधानं चन्द्रः । धर्माणां काश्यपो युगादिदेवो मुखमुपायस्तस्यैव प्रथमतस्तत्प्ररूपकत्वात् ।। काश्यपस्यैव माहात्म्यप्रकाशनेन धर्ममुखत्वं ॥ यशीयनाम सूत्रम्
ilesh पञ्चविंश९७६
||sl
मध्ययनम् जहा चंदं गहाईआ, चिटुंति पंजलीउडा । वंदमाणा नमसंता, उत्तमं मणहारिणो ।।१७।। o व्याख्या - यथा चन्द्र ग्रहादिका: 'पंजलिउडत्ति' कृतप्राञ्जलयः वन्दमानाः स्तुवन्तो नमस्यन्तो नमस्कुर्वन्तः उत्तम प्रधानं यथा स्यात् तथा का 6 मनोहारिणो अतिविनीततया चित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैव वृषभमपि भगवन्तं देवेन्द्रमुख्या इत्युपस्कारः ।। अनेन ॥ MI प्रश्नचतुष्कोत्तरमुक्तं, पञ्चमप्रश्नमधिकृत्याह -
Ill ||all ||oll अजाणगा जण्णवाई, विजामाहणसंपया । गूढा सज्झायतवसा, भासछन्ना इवऽग्गिणो ।।१८।। lol ||sl ____व्याख्या - 'अजाणगत्ति' अज्ञाः के ते ? यज्ञवादिनो ये तव पात्रत्वेनाभिमता:, कासामज्ञाः ? इत्याह - 'विजामाहणसंपयत्ति'
विद्याब्राह्मणसम्पदां, तत्र विद्या-आरण्यकब्रह्माण्डपुराणादिधर्मशास्त्ररूपास्ता एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदः । तात्विकब्राह्मणानां हि
निष्किञ्चनतया विद्या एव सम्पदः स्युः तद्विज्ञत्वे च कथममी बृहदारण्यकादिप्रोक्तं दशविधधर्मं विदन्तोऽपि यज्ञमेव कुर्युरिति ? तथा गूढा l li बहिः संवरवन्तः, केन हेतुना ? 'स्वाध्यायतपसा' वेदाध्ययनोपवासादिना । अत एव 'भासछना इवग्गिणोत्ति' भस्मच्छन्ना अग्नय इव । यथा ll हि ते बहिरुपशमभाज इवाभान्ति, अन्तः पुनर्जाज्वल्यमाना एव । एवमेतेप्यन्तःकषायवत्तया ज्वलिता एव स्युरेवं च भवदभिमतब्राह्मणानां ll
||sil ic स्वपरोद्धरणक्षमत्वं दुरापास्तमेवेत्यर्थः ।। कस्तर्हि भवन्मते ब्राह्मणो य: पात्रमित्याह -
९७६
lal
Mel
Ifoll
Iell
Isl Isl llell
le.ll in Education International
Hell
For Personal & Private Use Only
www.jainelibrary.org