SearchBrowseAboutContactDonate
Page Preview
Page 1017
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९७५ lal तस्सक्खेवपमुक्खं च, अचयंतो तहिं दिओ । सपरिसो पंजली होउं, पुच्छई तं महामुणिं ।। १३ ।। व्याख्या - तस्य यतेराक्षेपस्य प्रश्नस्य प्रमोक्षः प्रतिवचनं, चः पूरणे, दातुमिति शेषः 'अचयंतोत्ति' अशक्नुवन् तस्मिन् यज्ञे द्विजः सपर्षत् सभान्वितः प्राञ्जलिर्भूत्वा पृच्छति तं महामुनिम् ।। किम् ? इत्याह - वेणं च मुहं बूहि, बूहि जण्णाण जं मुहं । नक्खत्ताण मुहं बूहि, बूहि धम्माण वा मुहं ।। १४ ।। जे समत्था समुद्धतुं परमप्पाणमेव य । एवं मे संसयं सव्वं, साहू कहसु पुच्छिओ ।। १५ ।। व्याख्या – (स्पष्टे नवरम्) 'संसयंति' संशयविषयं वेदमुखादीति सूत्रदशकार्थः ।। ६-१५ ।। मुनिराह - अग्गिहोत्तमुहा वेआ, जण्णट्ठी वेअसां मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं ।। १६ ।। व्याख्या - अग्निहोत्रं-अग्निकारिका, सा चेह "कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः । धर्मध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका ।।१।।” इत्यादिरूपा गृह्यते, तदेव मुखं प्रधानं येषां ते अग्निहोत्रमुखा वेदाः, वेदानां हि दन इव नवनीतमारण्यकं प्रधानं, तत्र च “सत्यं तपश्च सन्तोष:, क्षमा चारित्रमार्जवम् । श्रद्धा धृतिरहिंसा च संवरश्च तथापरः ।। " इति दशप्रकार एव धर्मः प्रोचे । तदनुसारि चोक्तरूपमेवाग्रिहोत्रमिति । तथा यज्ञो भावयज्ञः संयमरूपस्तदर्थी वेदसां यागानां मुखमुपायः, यज्ञा हि सत्येव यज्ञार्थिनि प्रवर्त्तन्ते । नक्षत्राणां Jain Education International For Personal & Private Use Only ZTTTTTT यशीयनाम पञ्चविंशमध्ययनम् ९७५ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy