________________
16
उत्तराध्ययन
सूत्रम् ९७४
Ioll
lel
lil
|Isll
lll ||
Ill
lol
Mail ||sil
isil सो तत्थ एवं पडिसिद्धो, जायगेण महामुणी । नवि रुट्ठो नवि तुट्ठो, उत्तिमट्ठगवेसओ ।।९।।
nol यशीयनाम व्याख्या - सः जयघोषयति: तत्र यज्ञपाटके एवं प्रतिषिद्धो याजकेन विजयघोषेण नापि रुष्टो नापि तुष्टः, किन्तु समतयैव स्थितः । किम् ?
पञ्चविंश
lall IMI इत्याह - यत उत्तमार्थो-मोक्षस्तद्गवेषको मोक्षार्थीत्यर्थः -
मध्ययनम ___ नन्नटुं पाणहेउं वा, नवि निव्वाहणाय वा । तेसिं विमोक्खणट्ठाए, इमं वयणमब्बवी ।।१०।।
व्याख्या - न नैव अन्नार्थं पानहेतुं वा, नापि निर्वाहणाय वा वस्त्रादिना यापनार्थं वा आत्मन इति गम्यं । किमर्थं तर्हि ? इत्याह - तेषां ॥ in याज्ञिकानां विमोक्षणार्थं इदं वचनमब्रवीत् ।। किं तत् ? इत्याह -
नवि जाणसि वेअमुहं, नवि जण्णाण जं मुहं । नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं ।।११।।
व्याख्या - नापि नैव जानासि वेदानां मुखमिव मुखं वेदमुखं, यद्वेदेषु प्रधानं, नापि नैव यज्ञानां यद् मुखमुपायः । नक्षत्राणां मुखं प्रधानं यश, in यञ्च धर्माणां वा मुखमुपायः । अनेन तस्य वेदयज्ञज्योतिर्द्धनिभिज्ञत्वमुक्तम् ।। अथ पात्राविज्ञत्वमाह -
जे समत्था समुद्धतुं, परमप्पाणमेव य । न ते तुमं विआणासि, अह जाणासि तो भण ।।१२।। व्याख्या - स्पष्टमेतत् ।। एवं मुनिनोक्तः स किञ्चकारेत्याह -
९७४
||
llell
III Illl
lifoll |ll Ioll
Isl
ol
Wel
llell
18
Jell
Isil Iroll
161 Ifoll
Iel
Well
Joil
Isil
Wala
in Education International
For Personal & Private Use Only
www.jainelibrary.org