SearchBrowseAboutContactDonate
Page Preview
Page 1016
Loading...
Download File
Download File
Page Text
________________ 16 उत्तराध्ययन सूत्रम् ९७४ Ioll lel lil |Isll lll || Ill lol Mail ||sil isil सो तत्थ एवं पडिसिद्धो, जायगेण महामुणी । नवि रुट्ठो नवि तुट्ठो, उत्तिमट्ठगवेसओ ।।९।। nol यशीयनाम व्याख्या - सः जयघोषयति: तत्र यज्ञपाटके एवं प्रतिषिद्धो याजकेन विजयघोषेण नापि रुष्टो नापि तुष्टः, किन्तु समतयैव स्थितः । किम् ? पञ्चविंश lall IMI इत्याह - यत उत्तमार्थो-मोक्षस्तद्गवेषको मोक्षार्थीत्यर्थः - मध्ययनम ___ नन्नटुं पाणहेउं वा, नवि निव्वाहणाय वा । तेसिं विमोक्खणट्ठाए, इमं वयणमब्बवी ।।१०।। व्याख्या - न नैव अन्नार्थं पानहेतुं वा, नापि निर्वाहणाय वा वस्त्रादिना यापनार्थं वा आत्मन इति गम्यं । किमर्थं तर्हि ? इत्याह - तेषां ॥ in याज्ञिकानां विमोक्षणार्थं इदं वचनमब्रवीत् ।। किं तत् ? इत्याह - नवि जाणसि वेअमुहं, नवि जण्णाण जं मुहं । नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं ।।११।। व्याख्या - नापि नैव जानासि वेदानां मुखमिव मुखं वेदमुखं, यद्वेदेषु प्रधानं, नापि नैव यज्ञानां यद् मुखमुपायः । नक्षत्राणां मुखं प्रधानं यश, in यञ्च धर्माणां वा मुखमुपायः । अनेन तस्य वेदयज्ञज्योतिर्द्धनिभिज्ञत्वमुक्तम् ।। अथ पात्राविज्ञत्वमाह - जे समत्था समुद्धतुं, परमप्पाणमेव य । न ते तुमं विआणासि, अह जाणासि तो भण ।।१२।। व्याख्या - स्पष्टमेतत् ।। एवं मुनिनोक्तः स किञ्चकारेत्याह - ९७४ || llell III Illl lifoll |ll Ioll Isl ol Wel llell 18 Jell Isil Iroll 161 Ifoll Iel Well Joil Isil Wala in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy