________________
उत्तराध्ययन
सूत्रम् ६७३
सप्तदश
आयरिअ परिचाई, परपासंडसेवए । गाणंगणिए दुब्भूए, पावसमणेत्ति वुञ्चइ ।।१७।।
6 पायश्रमणीय
नाम व्याख्या - आचार्यपरित्यागी, ते हि तपः कारयन्ति आनीतमपि चानादि ग्लानादिभ्यो दापयन्त्यतोऽत्यन्त-माहारलोल्यात्तत्परित्यागशील:, il Me परपाषण्डान् “मृद्धी शय्या प्रातरुत्थाय पेया" इत्याद्युपदिशत: सौगतादीन् अत्यन्ताहारप्रसक्तान् सेवते परपाषण्डसेवकः, तथा स्वच्छन्दतया का
मध्ययनम् Mel गणाद्गणं षण्मासाभ्यन्तर एव सङ्क्रामतीति गाणगाणिकोऽत एव दुष्टु भूतो जातो दुर्भूतो दुराचारतया निन्द्यत्वं प्राप्त इत्यर्थः ।।१७।।
सयं गेहं परिञ्चज, परगेहंसि वावरे । निमित्तेण य ववहरइ, पावसमणेत्ति वुइ ।।१८।। sil
व्याख्या - स्वकं गेहं निजगृहं परित्यज्य परगेहे 'वावरेत्ति' व्याप्रियते पिण्डादिलोभात्स्वयं तत्कृत्यानि विधत्ते, निमित्तेन च ॥ शुभाशुभकथनादिना व्यवहरति द्रव्याद्यर्जयति ।।१८।।
सण्णाइपिंडं जेमेइ, नेच्छइ सामुदाणि । गिहिनिसिज्जं च वाहेइ, पावसमणेत्ति वुइ ।।१९।।
व्याख्या - स्वजातिभिर्निजबन्धुभिर्यः स्नेहाद्दीयते पिण्डः स्वजातिपिण्डस्तं जेमति भुङ्क्ते, नेच्छति सामुदानिकं भेक्ष्य, गृहिनिषद्यां in पर्यङ्किकादिकां वाहयति सुखशीलतया रोहति यः स पापश्रमण उच्यते इति सूत्रसप्तदशकार्थः ।।१९।। अथाध्ययनार्थमुपसंहरनुक्तदोषाllel
सेवनत्यागयोः फलमाह - lol ||sil
Nor
६७३
For Personal Prese Only