________________
उत्तराध्ययन
सूत्रम् ६९३
संयतीयनाम अष्टादशमध्ययनम्
||
fol
111
lioll Isil llel llsll
ज्ञातभूपापत्यमृत्यु-रित्यूचे सोऽपि कोऽपि हि । मृतो न स्याद्यत्र तस्मा-द्भस्माऽऽनयत मन्दिरात् ।। ४१॥ यथाऽहं जीवयाम्येन-मिति तेनोदितो नृपः । तद्भस्मामार्गयद्धृत्यैः, पुर्या सर्वेषु वेश्मसु ।। ४२।। तेऽप्यागत्यावदन्नाथ !, सकला वीक्षिता पुरी । परं पुरा यत्र मृतो, न कश्चित्रास्ति तगृहम् ।। ४३।। राजाऽप्यूचेऽस्माकमपि, भूयांस: पूर्वजा: मृताः । सर्वसाधारणे मृत्यौ, तत्किं कोविद ! खिद्यसे ? ।। ४४।। किं शोचसि ? मृतं पुत्रं, किञ्चिदात्महितं कुरु । सिंहेनेव मृगो यावन्मृत्युना त्वं न गृह्यसे ! ।। ४५।। भूदेवोऽथावददेव, जानाम्येतदहं परम् । अद्यैव जायते पुत्र-मन्तरा मे कुलक्षयः ।। ४६।। तबलाक्रान्तविक्रान्त-दीनानाथैकनाथ ! हे । कथञ्चिज्जीवयित्वाऽमुं, पुत्रभिक्षा प्रदेहि मे ।। ४७।। भूयोऽभ्यधान्मन्त्रतन्त्र-शस्त्रादीनामगोचरे । अदृष्टविद्विषि विधौ, कः पराक्रमते ? कृतिन् ! ।। ४८।। तन्मुञ्च शोकं शोकोहि, विपदि क्रियते जडैः । आर्यस्तु कार्यं तत्रापि, धर्मकर्मव शर्मकृत् ! ।। ४९।। विप्रः प्रोचे प्रभो ! षष्टि-सहस्राणि सुतास्तव । सममेव विपन्नास्त-च्छोकं त्वमपि मा कृथाः ! ।।५०।। आ: ! किमेतदिति माप-स्ततो यावदचिन्तयत् । सामन्तमुख्यास्ते पूर्व-सङ्केतात्तावदाययुः ।। ५१।। यथावृत्तेऽथ तैः प्रोक्ते, वज्राहत इव क्षणात् । मूर्छितो न्यपतद्भूमी, सार्वभौमः स विष्टरात् ।। ५२।। कथञ्चिलब्धसज्ञस्तु, व्यलापीदिति भूपतिः । हा ! पुत्रा मां विमुच्यैकं, यूयं सर्वेऽपि किं गताः ? ।।५३।।
||ol ||
Mal
liell
lll IIsll
lel
Isil
el I
Isl
||Gll
isI
all
Juin E
cation International
For Personal & Private Use Only
www.jainelibrary.ord