SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६९४ अरे दुर्देव ! तान् सर्वानपि संहरतः शिशून् । न ते कृपा कृपाणाग्र क्रूरचित्तस्य काप्यभूत् ।। ५४॥ सुतानपि मृतान् श्रुत्वा, शतधा यन्त्र भिद्यसे । तत्त्वां हृदय ! मन्येऽहं निष्ठुरेभ्योऽपि निष्ठुरम् ।। ५५ ।। अतृप्तान् सर्वसौख्यानां, परलोकपथं श्रितान् । यत्सुतान्नान्वगच्छं त- त्प्रेम कृत्रिममेव मे ।। ५६ ।। विलपन्तमिति प्रो:, स विप्रः स्माह चक्रिणम् । मां निषिध्याऽधुनैव त्वं, स्वामिन् ! रोदिषि किं स्वयम् ? ।। ५७ ।। वियोग: प्रेयसां नाथ !, न स्यात्कस्याऽतिदुःसह ? । सहते किन्तु तं धीरो, वडवाग्निमिवार्णवः ।। ५८ ।। शिक्षादानं परेषां हि तेषामेव विराजते । आत्मानमपि ये काले, शिक्षयन्ति विचक्षणाः ! ।। ५९ ।। इति तद्वचनैर्मन्त्रि - वाक्यैश्च विविधैश्चिरात् । आलम्ब्य धीरतां चक्री, चक्रे कालोचितक्रियाम् ।। ६० ।। तदा चाष्टापदासन्न-ग्रामेभ्योऽभ्येत्य मानवाः । राज्ञे व्यजिज्ञपन्नेवं, मुकुलीकृतपाणयः ।। ६१ ।। श्रोतस्त्रिस्त्रोत सो देवा - Sऽनिन्ये यद्भवतां सुतैः । प्रपूर्य परिखां ग्रामान्, प्लावयत्तन्निवार्यताम् ।। ६२ ।। राज्ञादिष्टस्ततः शिष्टः, पुत्रपुत्रो भगीरथः । तत्र गत्वाऽष्टमं कृत्वा ऽऽराधयज्वलनप्रभम् ।। ६३।। प्रदत्तदर्शनं तं चे-त्यूचे युष्मत्प्रसादतः । गङ्गां नीत्वाम्बुधौ लोकान् करोमि निरुपद्रवान् ।। ६४ ।। वारयिष्यामि भुजगा-नहं भरतवासिनः । तत्कुरुष्वाऽभयोऽभीष्ट-मित्युक्त्वाऽगात्ततोऽहिराट् ।। ६५ ।। १. गङ्गायाः ।। Jain Education Intonal For Personal & Private Use Only ||७|| संयतीयनाम अष्टादश ||७|| मध्ययनम् ६९४ 1ww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy