________________
उत्तराध्ययन
सूत्रम्
६९५
nol संयतीयनाम ||७|| अष्टादशisl मध्ययनम् Boll llell llell lell leil
||6| Moll
||Gll
Idol
elll
नागपूजां ततः कृत्वा, दण्डरत्नेन जह्वजः । नीत्वा सुपर्वसरितं, पूर्वाब्धावुदतारयत् ।। ६६ ।। भगीरथो भोगिपूजा, तत्रापि विधिवत् व्यधात् । गङ्गासागरसङ्गाख्यं, तत्तीर्थं पप्रथे ततः ।।६७।। गङ्गापि जळुनाऽऽनीते-त्युक्ता लोकेन जाह्नवी । भगीरथेन नीताब्धा-विति भागिरथी तथा ।।६८।। अथो भगीरथोऽयोध्यां, गतस्तुष्टेन चक्रिणा । सोत्सवं निदधे राज्ये, मूर्त्यन्तरमिवात्मनः ।। ६९।। स्वयं तु व्रतमादृत्य, सन्निधावजितप्रभोः । सुदुस्तपं तपस्तेपे, सगरस्स'त्यसङ्गरः ।। ७०।। क्रमाञ्च केवलज्ञानं, ध्वस्ताज्ञानमवाप्य सः । द्वासप्ततिं पूर्वलक्षाः, समाप्यायुः शिवं ययौ ।। ७०।। सर्वे समायुषो जह्व-मुख्याः किं जज्ञिरे ? प्रभो ! । ज्ञानी भगीरथेनेति, पृष्टोऽन्येारदोऽवदत् ।। ७२।। सङ्घः पुरा जिनानन्तुं, सम्मेताद्रिं व्रजन्महान् । सम्प्राप्य गहनप्राप्त, प्रान्तग्रामे क्वचिद्ययौ ।। ७३।। अनार्यस्तगतैः षष्टिसहस्रप्रमितैर्जनैः । एकेन कुम्भकारेण, वार्यमाणैरपि स्फुटम् ।। ७४ ।। स सङ्घो मुषितो लुब्धैः, कथञ्चिदगमत् पुरः । तैस्तु तत्प्रत्ययं सर्वेः, पापकर्म निकाचितम् ।।७५।। (युग्मम्) अन्यदा कोऽपि तत्रत्यो-न्यत्र चौर्यं व्यधात् पुरे । पुरारक्षास्ततो ग्राम-मीयुस्तं तत्पदानुगाः ।।७६।। ग्रामद्वाराणि चावृत्या-ऽज्वालयन् परितोऽनलम् । स कुलालस्तु तत्राह्नि, ग्राममन्यं गतोऽभवत् ।। ७७।।
Ifoll
llel
Non
16ll isll
Hell
|| ||७|| || Isl
Isl isl hell
lls
lol
Iell
MOM
Isll
Wesh
||. सत्यप्रतिज्ञः ।।
Ifoll
||GM
116ll 16ll Nell
Deal in Education International
lel
Moll
www.jainelibrary.org
For Personal & Private Use Only