SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६९५ nol संयतीयनाम ||७|| अष्टादशisl मध्ययनम् Boll llell llell lell leil ||6| Moll ||Gll Idol elll नागपूजां ततः कृत्वा, दण्डरत्नेन जह्वजः । नीत्वा सुपर्वसरितं, पूर्वाब्धावुदतारयत् ।। ६६ ।। भगीरथो भोगिपूजा, तत्रापि विधिवत् व्यधात् । गङ्गासागरसङ्गाख्यं, तत्तीर्थं पप्रथे ततः ।।६७।। गङ्गापि जळुनाऽऽनीते-त्युक्ता लोकेन जाह्नवी । भगीरथेन नीताब्धा-विति भागिरथी तथा ।।६८।। अथो भगीरथोऽयोध्यां, गतस्तुष्टेन चक्रिणा । सोत्सवं निदधे राज्ये, मूर्त्यन्तरमिवात्मनः ।। ६९।। स्वयं तु व्रतमादृत्य, सन्निधावजितप्रभोः । सुदुस्तपं तपस्तेपे, सगरस्स'त्यसङ्गरः ।। ७०।। क्रमाञ्च केवलज्ञानं, ध्वस्ताज्ञानमवाप्य सः । द्वासप्ततिं पूर्वलक्षाः, समाप्यायुः शिवं ययौ ।। ७०।। सर्वे समायुषो जह्व-मुख्याः किं जज्ञिरे ? प्रभो ! । ज्ञानी भगीरथेनेति, पृष्टोऽन्येारदोऽवदत् ।। ७२।। सङ्घः पुरा जिनानन्तुं, सम्मेताद्रिं व्रजन्महान् । सम्प्राप्य गहनप्राप्त, प्रान्तग्रामे क्वचिद्ययौ ।। ७३।। अनार्यस्तगतैः षष्टिसहस्रप्रमितैर्जनैः । एकेन कुम्भकारेण, वार्यमाणैरपि स्फुटम् ।। ७४ ।। स सङ्घो मुषितो लुब्धैः, कथञ्चिदगमत् पुरः । तैस्तु तत्प्रत्ययं सर्वेः, पापकर्म निकाचितम् ।।७५।। (युग्मम्) अन्यदा कोऽपि तत्रत्यो-न्यत्र चौर्यं व्यधात् पुरे । पुरारक्षास्ततो ग्राम-मीयुस्तं तत्पदानुगाः ।।७६।। ग्रामद्वाराणि चावृत्या-ऽज्वालयन् परितोऽनलम् । स कुलालस्तु तत्राह्नि, ग्राममन्यं गतोऽभवत् ।। ७७।। Ifoll llel Non 16ll isll Hell || ||७|| || Isl Isl isl hell lls lol Iell MOM Isll Wesh ||. सत्यप्रतिज्ञः ।। Ifoll ||GM 116ll 16ll Nell Deal in Education International lel Moll www.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy