________________
Joil
उत्तराध्ययन
सूत्रम् ७७७
llol Is संयतीयनाम all अष्टादश
मध्ययनम्
||७|| ||6
स राजहंसः शुद्धात्मा, चित्ताब्जेष्ववसत्सताम् । उवास तस्य चित्ते तु, धर्म एव जिनोदितः ।।२।। जज्ञिरे तस्य शुद्धान्ते, राज्य: 'पञ्चशतानि ताः । यत्प्राप्तिचिन्तया मन्ये, न निद्रान्ति स्म निर्जराः ! ।।३।। वार्द्धारीव तस्यासी-क्षमाव्याप्तिक्षमाचमू: । ललचेन तु मर्यादां, स गम्भीरोऽम्बुराशिवत् ।। ४।। (इतश्च) वराटविषये धान्य-पुरे धान्यभरैभृते । महत्तरः श्रिया कोऽपि, महत्तरसुतोऽभवत् ।।५।। कान्ता तु तस्य कुलटा, गृहनाथे बहिर्गते । सान्यासिकेन केनाऽपि, समं स्वच्छन्दमारमत् ।।६।। पुरे तत्राऽन्यदाऽऽयातैः, प्रारब्धे नाटके नटैः । रामावेषं दधद्रम्यं, ननर्तको नटो युवा ।।७।। दम्भेकविज्ञा विज्ञाय, कथञ्चित्तं च पूरुषम् । तत्रारज्यत साऽत्यंतं, धर्षिणी धर्मधर्षिणी ।।८।। प्रतिबन्धो हि 'बन्धक्या, वात्याया इव न क्वचित् । यो युवा दृढदेहश्च, तस्याः स्यात्स तु वल्लभः ! ।।९।। ततः सा पुंश्चली छत्रं, नटपेटकनायकम् । इत्युवाच हियं हित्वा, कामान्धानां हि का त्रपा ? ।।१०।। एनमेष दधद्वेष, रमते चेन्मया समम् । तदा ददामि वः सारं, वस्त्रं किञ्चिन्मनोरमम् ।।११।।। नटाधीशोऽपि तद्वाक्यं, मुदितः प्रत्यपद्यत । ते हि प्राय: कुशीला: स्युः, किं पुनः स्त्रीभिरर्थिताः ! ।।१२।। सम्प्रत्यायात्ययं किन्तु, तव वेश्म क विद्यते ? । इत्युक्ताऽथ नटेशेन, सा स्वसोधमदर्शयत् ।।१३।।
Isi
||6|| lls
साशतानि-इति तु 'घ' संज्ञकपुस्तके ।। २ असती ।। ३ असत्याः ।।
७७७
Poll lisil
Isi
Isi
Junction internal
For Personal & Private Use Only
www.jainelibrary.org