________________
उत्तराध्ययनसूत्रम् ७७८
2202♠♠♠222DD
తాచాట్ లో లో US లో చర్
Jain Education Intional
गृहं गत्वा नटकृते, पायसं च पपाच सा । स्त्रीवेषः सोऽपि तत्रागा नटेशप्रेषितो नटः ।। १४ ।। आसितस्याऽशितुं तस्य, पुरः सा पुंश्चली मुदा । स्थालमस्थापयद्यावत्, प्राज्यखण्डाज्यपायसम् ।।१५।। तावत्सांन्यासिकोऽभ्येत्य द्वारमुद्घाटयेत्यवक् । शनैस्तं नटमित्यूचे, ततः सा पांशुलाऽऽकुला ।। १६ ।। अस्मिंस्तिलापवरके, गत्वा त्वं तिष्ठ कोणके । तयेत्युक्तः सोऽपि तत्र, प्रविश्य द्राग् न्यलीयत ।। १७ ।। तयाऽथोद्घाटिते द्वारे, स रजस्कोन्तराऽऽगतः । किमिदं पायसापूर्णं, स्थालमस्तीत्युवाच ताम् ।। १८ ।। क्षुधितास्मीति भोक्ष्येऽहमित्युक्ते मायया तया । सोऽवादीदयि ! तिष्ठ त्व-महं भोक्ष्ये बुभुक्षितः ।। १९ ।। इत्युदित्वा बलाद्यावज्जारो भोक्तुमुपाविशत् । द्वारं प्रकाशयेत्यूचे, तावदेत्य गृहाधिपः ।। २० ।। क्व यामीति ततः पृष्टा, जारेण कुलटाऽब्रवीत् । तिलापवरके गत्वा, तिष्ठास्मिन्नातिदूरतः ।। २१ ।। कोणेऽस्य तिष्ठति व्यालः, कालः काल इवापरः । त्वया तत्र न गन्तव्यं, ततो जीवितमिच्छता ।। २२ ।। ओमित्युक्त्वा ततः सोऽपि तत्रापवरकेऽविशत् । भूयस्तमिस्रमिश्रत्वा तमिस्राभे दिवाऽपि हि ।। २३ ।। द्वारमुद्घाटयामास ततस्त्वरितमित्वरी । विवेश वेश्मनि ततो, गृहेश: सरलाशयः ।। २४ ।। क्षैरेयी किमियं स्थाले, क्षिप्तास्तीत्यब्रवीच्च ताम् । उवाच पुंश्चली भुक्तिं कुर्वेऽहमशनायिता ।। २५ ।। सोऽवदन्मम गन्तव्यं, कार्ये तद्भोक्ष्यते मया । सा प्रोचेऽद्याष्टमी तस्मादस्नातो भोक्ष्यसे कथम् ? ।। २६ ।।
For Personal & Private Use Only
STTTTTTTTTTTTTTISTS
తాతాచాలా తా తాతా
संयतीयनाम
अष्टादश
मध्ययनम्
७७८
ll www.jainelibrary.org