________________
||sil
IIsl
उत्तराध्ययन
सूत्रम्
७८५
जिनार्चा हि द्रव्यपूजा, भावपूजा तु संयमः । द्रव्यपूजाकृतो भाव-पूजाकृश्याधिको मतः ।। १०३।।
संयतीयनाम तत्त्वया जित एवाहं, भावस्तवविधायिना । अन्या हि भूयसी शक्तिरस्ति मे न पुनव्रते ।।१०४ ।।
अष्टादशस्तुत्वेति तं राजमुनि बिडौजा, जिनं प्रणम्य त्रिदिवं जगाम । राजर्षिरप्युग्रतपा विधाय, कर्मक्षयं मुक्तिपुरीमियाय ।।१०५।।
मध्ययनम् इति श्रीदशार्णभद्रराजर्षिकथा ॥४४।। नमी नमेहि अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामण्णे पज्जवढिओ ।। ४५।। व्याख्या - प्राग्वत् ।। ४५।। करकंडु कलिंगेसु, पंचालेसु अ दुम्मुहो । नमिराया विदेहेसु, गंधारेसु अ नग्गई ।। ४६।। व्याख्या - स्पष्टम् ।। ४६।। एए नरिंदवसहा, निक्खंता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामण्णे पज्जवट्ठिया ।। ४७।।
व्याख्या - एते नरेन्द्रवृषभा निष्क्रान्ताः प्रव्रजिता जिनशासने न त्वन्यत्र, निष्क्रम्य च श्रामण्ये पर्युपस्थिताः प्रोद्यता अभुवन्निति शेषः, एतेषां । Ill कथास्तु प्रागुक्ता इति न पुनरिहोच्यन्ते ।। ४७।।
७८५
foll lall llell ilall
For Personal & Private Use Only
www.jainelibrary.org