________________
उत्तराध्ययन
सूत्रम् ७८४
fell
HI ॥ संयतीयनाम
अष्टादश
मध्ययनम् ||sil
foll isil
leir
||ll
Del
lol Nell
llell
पउमा दुलक्ख बासट्ठि सहस चोआल सयमिआ (२६२१४४) जाण । पासा इंदाततुल्ल अग्गमहिसी तयट्ठगुणा (२०९७१५२) ।।८९।। दुसहस्स छसय इगवीस कोडि चउआल लक्ख कमलदला (२६२१४४०००००) । नट्टा पुण दलतुल्ला एगेग गयस्स इइ संखा ।।१०।। तैर्गजैश्छादयन् व्योम, शरदभ्रेरिवामलैः । आगात्पुरन्दरः क्षिप्र-मुपसार्वपुरन्दरम् ।। ९१।। जिनं प्रदक्षिणीचक्रे, हस्तिमल्लस्थितो हरिः । ववन्दे च स्वकीयाङ्ग-रुचिन्यञ्चितभास्करः ! ।।१२।। क्षोणीक्षिद्वीक्ष्य तल्लक्ष्मी, दक्षधीरित्यचिन्तयत् । मया तुच्छतयाऽकारि, सम्पदो मुधैव हि ! ।। ९३।। इयं का नाम मे सम्प-दास्याऽऽसां सम्पदा पुरः । खद्योतपोतोद्योतो हि, कियान् प्रद्योतनद्युताम् ? ।।९४ ।। तन्नूनं तुच्छयाऽपि स्या-त्रीचानां सम्पदा मदः । प्राप्य पङ्किलमप्यम्भो, भृशं नईन्ति दर्दुराः ! ।।१५।। इयं च श्रीरनेनापि, लेभे धर्मप्रभावतः । विना धर्म हि सा चेत्स्या-त्सर्वेषां स्यात्तदा न किम् ? ।। ९६।। हित्वा विषादं तद्धर्म, श्रयेहमपि निर्मलम् । इत्थं कृते हि मानोऽपि, कृतार्थो मे भविष्यति ! ।। ९७।। ध्यात्वेति प्राञ्जलिर्भूमी-जानिर्जिनमदोऽवदत् । भवोद्विग्नं विभो ! दीक्षा-दानेनानुगृहाण माम् ।। ९८।। इत्युक्त्वा कृतलोचं तं, पृथ्वीनाथं व्रतार्थिनम् । स्वयं प्राव्राजयद्वीर-विभुर्विश्चैकवत्सलः ।। ९९।। तमनु प्राव्रजत्सद्यो, महत्तरसुतोऽपि सः । सङ्ग सत्पुरुषाणां हि, सर्वकल्याणकामधुक् ! ।।१००।। ततः प्रणम्य राजर्षि-मित्युवाच दिवस्पतिः । धन्यस्त्वं येन सपदि, सन्त्यक्ता सम्पदीदृशी! ।।१०१।। प्राज्यमुत्सृज्य साम्राज्य-मुररीकुर्वता व्रतम् । सत्यसन्ध ! स्वसन्धाऽपि, नूनं सत्यापिता त्वया ! ।। १०२।।
Isl llol 1161
Isil ||sill
I
foll
li
fel
Noll Isl
lfell
Isil
७८४
Jell
Isl lol Fell lloll www.jainelibrary.org
llell
in Education
a
For Personal & Private Use Only