________________
Nell
||sl
उत्तराध्ययन
सूत्रम् ७८३
Hell Well llell |Nell
Ill ||६|| lol
Neil
||sil
Moll कल्पद्रुम इवात्यर्थं, ददानो दानमर्थिनाम् । आत्मानं मानयन्माना-त्पदमुत्कृष्टसम्पदाम् ।।७६।।
li संयतीयनाम परिच्छदेन पोरेश्च, महत्तरसुतेन च । समं समवसरण-समीपं प्राप पार्थिवः ।।७७।। (त्रिभिर्विशेषकम्)
Nell अष्टादशउत्तीर्याथ गजाद्राज-ककुदानि विमुच्य सः । जिनं प्रदक्षिणीकृत्य, सतन्त्रो विधिनाऽनमत् ।।७८।।
मध्ययनम् जिनाधीशं जनाधीशो, हर्षगद्गदया गिरा । स्तोत्रैर्महाथैः स्तुत्वा च, यथास्थानमुपाविशत् ।। ७९।। तदा चावधिना ज्ञात्वा, राजस्तादृशमाशयम् । इति दध्यौ हरिभक्ति-रहो राज्ञोऽस्य भूयसी ! ।।८।। परमत्राभिमानस्तु, कर्तुं नामुष्य युज्यते । भवेत्रिभुवनेनाऽपि, भक्तिः पूर्णा हि नाऽर्हताम् ! ।।८१।। ध्यात्वेति हर्तुं तन्मानं, सम्पदुत्कर्षसम्भवम् । प्रतिबोधयितुं तं च, समादिष्टो बिडोजसा ।। ८२।। चतुःषष्टिसहस्राणि, द्विपानैरावणामरः । सितत्वोचत्वविजित-कैलासान् व्यकरोन्मुदा ।। ८३।। (युग्मम्)
|| प्रत्येकं द्वादशयुतां, तेषु पञ्चशती मुखान् । मुखं मुखं प्रति रदा-नष्टावष्टौ च निर्ममे ।। ८४ ।। प्रतिदन्तं पुष्करिणी-रष्टावष्टौ मनोरमाः । तासु प्रत्येकमष्टाष्ट, पद्मान् लक्षच्छदान् व्यधात् ।। ८५।। दलेषु तेषु प्रत्येकं, द्वात्रिंशद्वद्धनाटकम् । प्रत्यब्जकर्णिकं चक्रे, प्रासादं च चतुर्मुखम् ।।८६।। पश्यन्नृत्यानि तान्यु -महिषीभिर्युतोऽष्टभिः । अध्यास्त तांश्च प्रासादा-न्सर्वानपि सुपर्वराट् ।। ८७।। “एवंच -" मुह पणसय बारुत्तर (५१२) दन्ता चउरो सहस्स छण्णउआ (४०९६) बत्तीस सहस सगसय अडसट्ठी (३२७६८) होंति पुक्खरिणी ।।८८।।
॥ ७८३
| 61
lell
lisill
llel
Mol
New
llell lle.
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only