________________
उत्तराध्ययन
सूत्रम्
6 नमिप्रव्रज्यानाम
नवममध्ययनम्
४५३
विघटन्ते हि जीवानां, धनभूघनबन्धवः । धर्मस्तु नो विघटते, कदापि श्रीजिनोदितः ।।१६६ ।। इत्यादिदेशनाप्रान्ते, मदनामवदत्सुरः । एहि यावो राजगेहे, द्रष्टुं सुतमुखाम्बुजम् ।। १६७।। साब्रवीदथ मे प्रेम्णा, कृतं दुःखौघदायिना । भवे हि भ्राम्यतां कस्को, नाभूद्वन्धुः परोऽथवा ।। १६८।। तद्ग्रहीष्याम्यहं दीक्षा, त्वं तु स्वाभीष्टमाचर । तयेत्युक्तो सुरो नत्वा, साध्वीस्ताञ्च ययौ दिवम् ।। १६९ ।। साध्वीनामन्तिके तासां, प्रावाजीत्सापि शुद्धधीः । सुव्रतेत्यभिधां प्राप्ता, दुस्तपं च व्यधात्तपः ।।१७०।। इतश्च तस्य बालस्य, प्रभावेणाखिला द्विषः । नेमुः पद्मरथं देव-महिम्नेव द्रुमा जिनम् ।। १७१।। ततस्तुष्टो नृपस्तस्य, नमिरित्यभिधां व्यधात् । कृत्वा महोत्सवं तुल्यं, महत्त्वस्योचितं श्रियाम् ।। १७२।। साधुधर्मः समितिभि-रिव धात्रीभिरन्वहम् । पञ्चभिः संरक्ष्यमाणः, क्रमाद्वृद्धिं बभार सः ।। १७३।। किञ्चिद्वृद्धिं च सम्प्राप्त-श्चटुलैश्चलनश्चलन् । ब्रुवंश्च मन्मनालापै-विश्वं विश्वममोदयत् ।। १७४ ।। अष्टमे वत्सरे तं च, कलाग्रहणहेतवे । निनायोपकलाचार्य, भूपो भूयोभिरुत्सवैः ।। १७५।। सोथ प्रज्ञासुराचार्यः, कलाचार्यान्तिके पठन् । एकशो दर्शिता एव, जग्राह सकला: कलाः ।। १७६ ।। क्रमाञ्च यौवनं प्राप्तो, लावण्यजलवारिधिः । अकाम्यत स देवीभि-रपि विश्वमनोहरः ।। १७७।। यासां रूपं प्रेक्षमाणा, जितदेवाङ्गनागणम् । मन्ये सर्वेपि गीर्वाणा, निनिमेषदृशोऽभवन् ।।१७८।।
||sil IIsll Isl
Gll Isil ||sil
४५३
isil ||sll
JainEducation indial
For Personal Private Use Only