________________
उत्तराध्ययन
सूत्रम् ४५४
MEI नमिप्रव्रज्यानाम
नवमloll
मध्ययनम् llell
sil
||sil Isil
llsil
Wel
Ill
इक्ष्वाकुवंशजा राज-कन्याश्चातुर्यशालिनी: । अष्टोत्तरसहस्रं ताः, मापस्तेनोदवाहयत् ।।१७९।। (युग्मम्) मघवानिव देवीभिः, समं ताभिः समं सुखम् । भुञ्जानो गमयामास, कालं किञ्चिनिमेषवत् ।।१८०।। अन्यदा च नर्मि राज्ये, न्यस्य पद्मरथो नृपः । वैराग्याद् व्रतमादाय, मात्प्राप परम्पदम् ।।१८१।। ततो नमिनृपो राज्यं, न्यायेनापालयत्तथा । अन्यायशब्दो व्यर्थोभू-द्वाच्याभावाद्यथा भुवि ।। १८२।। इतश्च यस्यां दोषायां, न्यहन्मणिरथोऽनुजम् । तस्यामेवाहिना दष्टो, मृत्वा तुर्यां ययौ भुवम् ।।१८३।। राज्ये न्यस्त ततश्चन्द्र-यशसं सचिवादयः । द्वयोः सोदरयोहे, समं सञ्चस्करुस्तयोः ।।१८४।। ततश्चन्द्रयशा भूपो, नीतिवल्लीपयोधरः । पितेव पालयामास, प्रजाः प्राज्यपराक्रमः ।। १८५।। अन्यदा च नमे राज्ञो, राज्यसार: सितद्विपः । उन्मूल्यालानमुन्मत्तो-ऽचलद्विन्ध्याचलम्प्रति ।। १८६।। सुदर्शनपुरोपान्ते, व्रजन्तं तञ्च दन्तिनम् । अपश्यंश्चन्द्रयशसो, वाह्यालीस्थस्य सेवकाः ।। १८७।। श्वेतद्विपोयं यातीति, ते नृपाय न्यवेदयन् । भूपोपि तं चिरात्खिनं, पुरे प्रावीविशन्निजे ।। १८८।। तत्रस्थं कुञ्जरं तञ्च, ज्ञात्वा चरनरैर्नमिः । तन्मार्गणाय तत्रैकं, प्रेषीत्सन्देशहारकम् ।। १८९।। सोपि गत्वावदञ्चन्द्र-यशसं धृतसौष्ठवः । वक्ति त्वां मन्मुखेनेति, राजन्नमिमहीपतिः ।।१९०।। गृहीतोस्ति त्वया श्वेत-हस्ती यः स तु मामकः । तदेनं प्रेषयः सद्यो, नान्यदीयं हि सुस्थिरम् ।। १९१।।
llol 116ll 16ll ||oll ||
||
ler
llel
llll
||ll ||
||Gl ॥७॥ ||७|| lal ||ol
४५४
llell
lls
l/el
Jain Education in
For Personal & Private Use Only
Hellww.jainelibrary.org