SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४५५ III ISI नमिप्रव्रज्यानाम lel नवमils मध्ययनम् ||७|| Isll || ial lal iii ऊचे चन्द्रयशा दूत !, जगाद किमिदं नमिः । मागितानि हि रत्नानि, दीयन्ते न हि केनचित् ।।१९२।। भवन्ति न च कस्यापि, नाम्ना तान्यङ्कितानि भोः ! । ग्राह्याणि किन्तु बलिभि-वीरभोग्या हि भूरियम् ।।१९३।। तां चन्द्रयशसो वाचं, दूतो गत्वाऽवदनमः । कोपाटोपात्ततः सोपि, यात्रानकमवादयत् ।।१९४ ।। प्रत्यवन्तीन् प्रतस्थे च, कलितः प्रबलैर्बलैः । प्रत्यनीकनृपानीक-मकराकरकुम्भभूः ।।१९५।। तञ्चायान्तं चरेख़त्वा, चन्द्रभूपोप्यभिव्रजन् । विरुद्धविहगैर्जानि-पुरुषैरिव वारितः ।।१९६ ।। ततस्तं सचिवाः प्रोचुः, पुरं पिहितगोपुरम् । कृत्वा तिष्ठ प्रभो ! पश्चा-त्करिष्यामो यथोचितम् ।। १९७।। चन्द्रोपि तत्तथा चक्रे, नमिश्चागत्य तत्पुरम् । बलेनावेष्टयद्विष्वग्, भोगेनेव निधिं फणी ।।१९८ ।। तञ्च श्रुत्वा जनश्रुत्या, सुव्रतार्या व्यचिन्तयत् । इमौ जनक्षयं कृत्वा, मास्म यातामधोगतिम् ।। १९९।। तदेनी बोधयामीति, ध्यात्वाऽऽपृच्छय महत्तराम् । साध्वीभिः संयुता सागा-त्समीपे नमिभूभुजः ।। २०० ।। तां प्रणम्यासनं दत्वा, नमिर्भुवि निविष्टवान् । आर्यापि धर्ममाख्याय, तमेवमवदत्सुधीः ।। २०१।। राजन्नसारा राज्यश्री- गाश्चायतिदारुणाः । गतिः पापकृतां च स्या-त्ररके दुःखसङ्कले ।। २०२।। तद्विमुञ्चाहवं को हि, ज्येष्ठभ्रात्रा सहाहवः ? । नर्मि प्रोचे कथमयं, स्यान्मम ज्येष्ठसोदरः ? ।।२०३।। ततः साध्वी जगौ तस्मे, स्ववृत्तान्तं यथास्थितम् । नमिस्तथाप्यहङ्कारा-त्रामुचद्विग्रहाग्रहम् ।। २०४।। sil ४५५ foli Isll llel ||sil Iell la.ll in Econ For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy