________________
ISI नमिप्रव्रज्यानाम
उत्तराध्ययन
सूत्रम्
नवम
४५६
मध्ययनम्
||oll uslil
साथ मध्ये पुरं चन्द्र-यश:पार्श्वे ययौ द्रुतम् । सोपि तां प्रत्यभिज्ञाय, ननामाश्रुजलाविलः ।।२०५।। दत्वाथ विष्टरं तस्यै, क्षितिनाथे क्षितौ स्थिते । तां शुद्धान्तजनोप्येत्या-नमद्वाष्पायितेक्षणः ।। २०६।। अथ चन्द्रयशा: साध्वी-मित्यूचे गद्गदाक्षरम् । अङ्गीकृतं त्वया मातः !, किमिदं दुर्धरं व्रतम् ? ।। २०७।। साध्व्याथ स्वीयवृत्तान्ते, तस्मै तस्मिन्निवेदिते । सहोदरः स मे वास्ती-त्यपृच्छत्तां स पार्थिवः ।। २०८।। आर्या जगाद येन त्वं, रोधितोसि स तेऽनुजः । तदाकर्ण्य महानन्द-मविन्दत महीधवः ।। २०९।। ययौ च सोदरं द्रष्टु-मुत्सुकः सोऽतिसत्वरम् । स्नेहातिरेकपाथोद-शान्तदर्पदवानलः ।। २१०।। तञ्चायान्तं निशम्यागा-नमिराजोपि सम्मुखः । भून्यस्तमस्तकः पादा-वग्रजस्य ननाम च ।। २११ ।। तञ्चानमन्तं चन्द्रोपि, दोभ्या॑मादाय सादरम् । परिरेभे दृढं स्नेहा-देकीकुर्वन्निवात्मना ।। २१२ ।। महोत्सवैर्महीयोभि-स्तञ्च प्रावीविशत्पुरे । मन्यमानो निजं जन्म, कृतार्थं भ्रातृसङ्गमात् ।। २१३।। तञ्च क्रमागते राज्ये, न्यस्य चन्द्रयशा नृपः । परिव्रज्यामुरीकृत्य, विजहार वसुन्धराम् ।। २१४ ।। पाकशासनवञ्चण्ड-शासनोथ नमिर्नृपः । न्यायाम्बुजारुणो राज्य-द्वयमन्वशिषञ्चिरम् ।। २१५ ।। अथान्यदा तस्य देहे, दाहोभूदतिदुःसहः । भूपो नाप रतिं क्वापि, व्याधिना तेन बाधितः ।। २१६ ।। चिकित्सा विविधास्तस्य, व्याधेश्चक्रुश्चिकित्सकाः । तास्तु तत्राभवन्मूढे, हितशिक्षा इवाफलाः ।। २१७।।
||
fell
lil
foll Ifoll
lol
|| Illl
llol
16॥ ||७|| ||
Ill || ish Illl
liol
४५६
foll
Hell
16 Neil
16 H owww.jainelibrary.org
Jain Edicion
ella
For Personal & Private Use Only