SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ || || || 6 नमिप्रव्रज्यानाम नवम उत्तराध्ययन-16ll सूत्रम् Isll 16ll ४५७ Isil 191 मध्ययनम् 61 llel lesil ||al lisil isll 16l liell llell Isi ततो वैद्यैः परित्यक्तो-ऽसाध्योयमितिवादिभिः । स्वर्भानुरिव शीतांशुं, स रोगोऽपीडयन्नृपम् ।। २१८।। तदा च चन्दनरसै, राज्ञः किञ्चिदभूत्सुखम् । इति तं सकला राज्यो, नित्यं स्वयमघर्षयन् ।। २१९ ।। तद्वाहुकङ्कणगण-रणत्कारमहारवः । राज्ञो रोगातुरस्याभू-त्कर्णाघातकरो भृशम् ।। २२० ।। शोकार्तस्य मृदङ्गादि-नादवन्मम रोगिणः । दुःखाकरोति शब्दोय-मिति राजा जगी ततः ।। २२१ ।। तछाकर्ण्य क्रमाद्राग्यो, राज्ञः सौख्यकृते स्वयम् । एकैकमेकशेषाणि, कङ्कणान्युदतारयन् ।। २२२।। एकैकं तत्तु कल्याण-हेतवे दधिरे करे । तदा च नाभवत्कोला-हलश्चन्दनघर्षणे ।। २२३ ।। नृपोवादीत्ततो यन्न, श्रूयते कङ्कणध्वनिः । तन्मन्ये चन्दनं देव्यो, न घर्षन्ति प्रमद्वराः ।। २२४ ।। मन्त्री प्रोचे प्रभो ! देव्यः, सर्वा घर्षन्ति चन्दनम् । परमेकाकिभावेन, शब्दायन्ते न कङ्कणाः ।। २२५ ।। तदाकर्ण्य नृपो दध्यो, शान्तमोहो महाशयः । बहूनां सङ्गमे दोषः, स्यादेकस्य तु न क्वचित् ।। २२६ ।। वलयानामपि मिथो, 'घर्षणं वसतामभूत् । एकाकिनां तु तन्नैव, तेषां सम्प्रति जायते ।। २२७।। सङ्गस्तदखिलो दुःख-कारणं प्राणिनां भवे । एकत्वं तु महानन्द-हेतुः स्यात्सङ्गवर्जनात् ।। २२८ ।। तभेच्छाम्येदयं दाह-स्तदाहं व्रतमाददे । ध्यायन्निति प्रसुप्तो दाग, निद्रासुखमवाप सः ।। २२९ ।। १. घर्षणं भूयसामभूत् । इति ग. घ. पुस्तके ।। llell lel llell Isll leill llell Isll Iel Isll llell Isll Io M6ll ४५७ lell ||sil Isl liol llol ||sl Jain Eccio nella For Personal & Private Use Only Hriwww.iainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy