________________
|| || || 6 नमिप्रव्रज्यानाम
नवम
उत्तराध्ययन-16ll सूत्रम् Isll
16ll ४५७
Isil
191 मध्ययनम्
61
llel
lesil
||al
lisil isll 16l liell llell
Isi
ततो वैद्यैः परित्यक्तो-ऽसाध्योयमितिवादिभिः । स्वर्भानुरिव शीतांशुं, स रोगोऽपीडयन्नृपम् ।। २१८।। तदा च चन्दनरसै, राज्ञः किञ्चिदभूत्सुखम् । इति तं सकला राज्यो, नित्यं स्वयमघर्षयन् ।। २१९ ।। तद्वाहुकङ्कणगण-रणत्कारमहारवः । राज्ञो रोगातुरस्याभू-त्कर्णाघातकरो भृशम् ।। २२० ।। शोकार्तस्य मृदङ्गादि-नादवन्मम रोगिणः । दुःखाकरोति शब्दोय-मिति राजा जगी ततः ।। २२१ ।। तछाकर्ण्य क्रमाद्राग्यो, राज्ञः सौख्यकृते स्वयम् । एकैकमेकशेषाणि, कङ्कणान्युदतारयन् ।। २२२।। एकैकं तत्तु कल्याण-हेतवे दधिरे करे । तदा च नाभवत्कोला-हलश्चन्दनघर्षणे ।। २२३ ।। नृपोवादीत्ततो यन्न, श्रूयते कङ्कणध्वनिः । तन्मन्ये चन्दनं देव्यो, न घर्षन्ति प्रमद्वराः ।। २२४ ।। मन्त्री प्रोचे प्रभो ! देव्यः, सर्वा घर्षन्ति चन्दनम् । परमेकाकिभावेन, शब्दायन्ते न कङ्कणाः ।। २२५ ।। तदाकर्ण्य नृपो दध्यो, शान्तमोहो महाशयः । बहूनां सङ्गमे दोषः, स्यादेकस्य तु न क्वचित् ।। २२६ ।। वलयानामपि मिथो, 'घर्षणं वसतामभूत् । एकाकिनां तु तन्नैव, तेषां सम्प्रति जायते ।। २२७।। सङ्गस्तदखिलो दुःख-कारणं प्राणिनां भवे । एकत्वं तु महानन्द-हेतुः स्यात्सङ्गवर्जनात् ।। २२८ ।।
तभेच्छाम्येदयं दाह-स्तदाहं व्रतमाददे । ध्यायन्निति प्रसुप्तो दाग, निद्रासुखमवाप सः ।। २२९ ।। १. घर्षणं भूयसामभूत् । इति ग. घ. पुस्तके ।।
llell
lel
llell Isll
leill llell
Isll
Iel
Isll llell
Isll
Io
M6ll
४५७
lell ||sil
Isl
liol
llol
||sl Jain Eccio nella
For Personal & Private Use Only
Hriwww.iainelibrary.org