SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ is उत्तराध्ययन सूत्रम् ४५८ llell ला नवम || llell lel all ||sil lel foll Isl iislil 116 lel llel lifoll llell lol तस्यां कार्तिकराकायां, रात्रौ तस्य महीपतेः । दाह: पाण्मासिकः सद्यो-ऽशाम्यत्पुण्यप्रभावतः ।।२३०।। नमिप्रव्रज्यानाम isi Ill प्रभाते च तनूभूत-तन्द्रः स्वप्ने ददर्श सः । आत्मानं मेरुमौलिस्थ-सितेभस्कन्धमाश्रितम् ।। २३१।। मध्ययनम् || तूर्यनादैः प्रबुद्धोथ, हृष्टो नमिरचिन्तयत् । अहो ! मया प्रधानोद्य, दृष्टः स्वप्नो महाफलः ।। २३२।। किञ्चाहमीदृशं शैलं, दृष्टपूर्वीति भावयन् । जातिस्मरणमासाद्य, सोज्ञासीदिति शुद्धधीः ।। २३३।। पूर्व नरभवे दीक्षा-मादाय त्रिदिवं गतः । जिनजन्मोत्सवे मेरु-मद्राक्षमहमीदृशम् ।। २३४ ।। ततः स विध्वस्तविमोहजालो, विधाय लोचं स्वयमात्तदीक्षः । प्रत्येकबुद्धो विबुधप्रदत्त-वेषो व्यहार्षीनमिराट् पृथिव्याम् ।। २३५ ।। Isl इति श्रीनमिराजर्षिकथा ।।३।। Ill कथाशेषं त्वमूष्य सूत्रसिद्धमिति सूत्रमिहैव व्याख्यायते, तझेदं - चइऊण देवलोगाओ, उववण्णो माणुसंमि लोगंमि । उवसंतमोहणिज्जो, सरइ पोराणिअंजाइं ।।१।। व्याख्या - च्युत्वा देवलोकात् शुक्राभिधस्वर्गात्, उत्पन्नो मानुष्यके लोके मनुष्यभवे, उपशान्तं अनुदितं मोहनीयं दर्शनमोहनीयात्मकं || luslil यस्य स उपशान्तमोहनीयः, स्मरति पुराणामेव पौराणिकी चिरन्तनी जातिं जन्म, वर्तमाननिर्देशस्त्वत्र सर्वत्र तत्कालापेक्षया इति सूत्रार्थः ।। १।। ततः किमित्याह - Isl IGll I161 || libil Hell Mall lifoll fell likell Hell Hell Isl 16ll llell llell llll iell IIsil roll Wol ४५/ Nell sil Isll Isl Ifollw.jainelibrary.org Join Education inte For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy