________________
is
उत्तराध्ययन
सूत्रम् ४५८
llell
ला
नवम
||
llell lel
all
||sil
lel
foll
Isl iislil 116
lel llel
lifoll
llell lol
तस्यां कार्तिकराकायां, रात्रौ तस्य महीपतेः । दाह: पाण्मासिकः सद्यो-ऽशाम्यत्पुण्यप्रभावतः ।।२३०।।
नमिप्रव्रज्यानाम isi Ill प्रभाते च तनूभूत-तन्द्रः स्वप्ने ददर्श सः । आत्मानं मेरुमौलिस्थ-सितेभस्कन्धमाश्रितम् ।। २३१।।
मध्ययनम् || तूर्यनादैः प्रबुद्धोथ, हृष्टो नमिरचिन्तयत् । अहो ! मया प्रधानोद्य, दृष्टः स्वप्नो महाफलः ।। २३२।।
किञ्चाहमीदृशं शैलं, दृष्टपूर्वीति भावयन् । जातिस्मरणमासाद्य, सोज्ञासीदिति शुद्धधीः ।। २३३।। पूर्व नरभवे दीक्षा-मादाय त्रिदिवं गतः । जिनजन्मोत्सवे मेरु-मद्राक्षमहमीदृशम् ।। २३४ ।।
ततः स विध्वस्तविमोहजालो, विधाय लोचं स्वयमात्तदीक्षः । प्रत्येकबुद्धो विबुधप्रदत्त-वेषो व्यहार्षीनमिराट् पृथिव्याम् ।। २३५ ।। Isl
इति श्रीनमिराजर्षिकथा ।।३।। Ill
कथाशेषं त्वमूष्य सूत्रसिद्धमिति सूत्रमिहैव व्याख्यायते, तझेदं -
चइऊण देवलोगाओ, उववण्णो माणुसंमि लोगंमि । उवसंतमोहणिज्जो, सरइ पोराणिअंजाइं ।।१।।
व्याख्या - च्युत्वा देवलोकात् शुक्राभिधस्वर्गात्, उत्पन्नो मानुष्यके लोके मनुष्यभवे, उपशान्तं अनुदितं मोहनीयं दर्शनमोहनीयात्मकं || luslil यस्य स उपशान्तमोहनीयः, स्मरति पुराणामेव पौराणिकी चिरन्तनी जातिं जन्म, वर्तमाननिर्देशस्त्वत्र सर्वत्र तत्कालापेक्षया इति सूत्रार्थः ।।
१।। ततः किमित्याह - Isl IGll I161 ||
libil Hell Mall lifoll fell likell Hell Hell
Isl 16ll
llell llell llll
iell
IIsil
roll
Wol
४५/
Nell
sil Isll Isl Ifollw.jainelibrary.org
Join Education inte
For Personal & Private Use Only