________________
16ll उत्तराध्ययन- Gll सूत्रम् Isl
llell ०५6ll ४५९
नवम
llel
जाइं सरित्तु भयवं, सहसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवित्तु रज्जे, अभिनिक्खमई नमी राया ।।२।।
16|| नमिप्रव्रज्यानाम व्याख्या - जातिं स्मृत्वा, भगशब्दस्य धैर्यसौभाग्यमाहात्म्ययशोवैराग्यैश्वर्यसूर्यपुण्यप्रयत्नस्त्रीचिह्नादिवाचकत्वेनानेकार्थत्वेपि भगशब्दोत्र ॥ मध्ययनम घटमाने धैर्यादावर्थे वर्त्तते, ततो भगवान् धैर्यादिमान् 'सहत्ति' स्वयमेव सम्बुद्धो न त्वन्येन प्रतिबोधितः, क्वेत्याह-अनुत्तरे सर्वोत्कृष्टे धर्मे चारित्रधर्म, ॥ is पुत्रं स्थापयित्वा राज्ये अभिनिष्क्रामति प्रव्रज्यामादत्ते नमिनामा राजेति सूत्रार्थः ।। २।। किं कृत्वाभिनिष्क्रामतीत्याह - ||
सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए । भुंजित्तु नमी राया, बुद्धो भोगे परिञ्चयइ ।।३।।
व्याख्या - स पूर्वोक्तो देवलोकसदृशान्, इह देवलोकशब्देन देवलोकस्था भोगा लक्ष्यन्ते, मञ्चाः क्रोशन्तीत्यादौ मञ्चशब्देन Is मञ्चस्थपुरुषवत् । ततो देवलोकस्थभोगतुल्यान् 'अंतेउरवरगओत्ति' वरान्तःपुरगतो वरान् प्रधानान् भोगान् मनोज्ञशब्दादीन् भुक्त्वानुभूय नमी ॥ ॥ राजा बुद्धो विज्ञाततत्त्वो भोगान् परित्यजति, पुनर्भोगग्रहणं विस्मरणशीलविनेयानुग्रहार्थमिति सूत्रार्थः ।। ३।। किञ्च -
मिहिलं सपुरजणवयं, बलमोरोहं च परिअणं च सव्वं । चिञ्चा अभिनिक्खंतो, एगंतमहिट्ठिओ भयवं ।।४।।
व्याख्या - मिथिलां मिथिलाभिधां नगरी सह पुरैरन्यनगरैर्जनपदेन च वर्त्तते या सा तथा तां, बलं हस्त्यादिचतुरङ्ग, अवरोधञ्चान्तःपुरं, fll परिजनं परिवार, सर्वं निरवशेषं त्यक्त्वा विहाय अभिनिष्क्रान्तः प्रव्रजित: एकान्तं द्रव्यतो विजनमुद्यानादि, भावतस्तु “एकोहं नास्ति मे
४५९ ||
isi
foll
lal Jain Edicionalna
lol Isil likall
Twww.jainelibrary.org
For Personal & Private Use Only