SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ॥७॥ ||sil सूत्रम् ४६० नवम Mel मध्ययनम् oll llll 6. कश्चि-त्राहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ दृश्योस्ति यो मम ।।१।।" इति भावनया एक एवाहमित्यन्तो निश्चय एकान्तस्तमधिष्ठित आश्रितो भगवान् इति सूत्रार्थः ।। ४ ।। तदा च यदभूत्तदाह - कोलाहलगब्भू, आसी मिहिलाइ पव्वयंतंमि । तइआ रायरिसिम्मि, नमिम्मि अभिनिक्खमंतंमि ।।५।। ||ll व्याख्या - कोलाहलो विलापादिकलकल:, स एव कोलाहलकः, स भूतो जातो यस्मिंस्तत्कोलाहलकभूतं, आसीदभून्मिथिलायां सर्वं S. MS गृहारामदेवकुलादीति गम्यते । प्रव्रजति प्रव्रज्यामाददाने तदा तस्मिन्काले, राजा चासो राज्यावस्थापेक्षया, ऋषिश्च तत्कालापेक्षया 6 राजर्षिस्तस्मिन्नमौ अभिनिष्क्रामति गृहानिर्गच्छति सतीति सूत्रार्थः ।। ५।। अत्रान्तरे च यदभूत्तदाह - अब्भुट्ठिअं रायरिसिं, पव्वजाठाणमुत्तमं । सक्को माहणरूवेण, इमं वयणमब्बवी ।।६।। व्याख्या - अभ्युत्थितमभ्युद्यतं राजर्षि प्रव्रज्यैव स्थानमाश्रयो ज्ञानादिगुणानां प्रव्रज्यास्थानं तस्मिन्नुत्तमे श्रेष्ठे, सूत्रत्वाद्विभक्तिव्यत्ययः, शक्र Is इन्द्रो माहनरूपेण द्विजवेषेणाऽऽगत्येति शेषः, तदाहि तदाशयं परीक्षितुकामः शक्रः स्वयमागादिति । ततः स इदं वक्ष्यमाणं वचनमब्रवीदिति M॥ सूत्रार्थः ।।६।। यदब्रवीत्तदाह - likel Ill 16 Isll ||sill || Nell lel I6I Jain Education into For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy