________________
॥७॥ llol
||60
उत्तराध्ययन
सूत्रम्
नवम
४६१
Isll Isll
Ill
Mel
||sl ||Gll
llell
किं नु भो अज मिहिलाए, कोलाहलगसंकुला । सुव्वंति दारुणा सद्दा, पासाएसु गिहेसु अ ।।७।।
||७|| नमिप्रव्रज्यानाम ilsil
व्याख्या - किमिति प्रश्ने, नु इति वितर्के, भो ! इत्यामन्त्रणे, अद्य मिथिलायां पुर्यां कोलाहलकेन बहलकलकलरूपेण सङ्कला व्याप्ताः | मध्ययनम् कोलाहलकसङ्कलाः श्रूयन्ते ? दारुणा हृदयोद्वेगकराः, शब्दा विलापाक्रन्दादयः, प्रासादेषु, गृहेषु तदितरेषु, च शब्दात्रिकचतुष्कचत्वरादिषु चेति ॥ is सूत्रार्थः ।।७।। ततश्च -
एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।।८।। ___व्याख्या - एतमनन्तरोक्तमर्थं निशम्य, हेतुः पञ्चावयववाक्यरूपः, कारणञ्चान्यथानुपपत्तिमात्रं, ताभ्यां चोदितः प्रेरितो हेतुकारणचोदितः, l Mell इह च हेतुकारणे कोलाहलकसङ्कुलाः शब्दाः श्रूयन्ते इत्यनेनैव सूचिते, तथा हि - अयुक्तमिदं तव निष्क्रमणमिति प्रतिज्ञा १ । का Me आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः २ । यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनामयुक्तं, यथा प्राणातिपातादिरिति दृष्टान्तः ३ । 6 आक्रन्दादिदारुणशब्दहेतुश्चेदं तव निष्क्रमणमित्युपनयः ४ । तस्मादयुक्तमेवेदं तव निष्क्रमणमिति निगमनमिति ५ । पञ्चावयवमनुमानवाक्यमिह Ms हेतुः । आक्रन्दादिदारुणशब्दहेतुत्वं त्वनिष्क्रमणस्यायुक्तत्वं विना नोपपद्यते इत्येतावन्मानं तु शेषावयवविवक्षारहितं कारणं, अनयोः पृथगुपादानं l Me साधनवाक्यवैचित्र्यरचनार्थमिति ध्येयं । 'तओत्ति' ततः प्रेरणानन्तरं नमिराजर्षिर्देवेन्द्रमिदमब्रवीदिति सूत्रार्थः ।।८।। यदवादीत्तदाह -
llell 16ll
Ilsil
SEEEEEEEEEEEEEEEEE
४६१
IGll IIII ||sll isi |ll #. www.jainelibrary.org
lloll
Jain Edacation in
For Personal & Private Use Only