________________
उत्तराध्ययन
सूत्रम्
नवम
४६२
मिहिलाए चेइए वच्छे, सीअच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया ।।९।।
iisनमिप्रव्रज्यानाम 16 व्याख्या - मिथिलायां पुरि, चितिरिह प्रस्तावात् पत्रपुष्पाद्युपचयस्तत्र साधु चित्यं चित्यमेव चैत्यमुद्यानं तस्मिन् ‘वच्छेत्ति' सूत्रत्वादृक्षो विद्यत
मध्ययनम् 6 इति शेषः । कीदृशः ? इत्याह-शीतच्छायः शीतलच्छायो मनोरमो मनोरमाभिध: पत्रपुष्पफलोपेतो बहूनां प्रक्रमात् खगादीनां बहुगुणः । Mai फलादिभिर्भृशमुपकारी सदा सर्वकालं, एकारश्चात्र सूत्रे सर्वत्र मागधभाषानुसरणात् ज्ञेय इति सूत्रार्थः ।।९।। तत्र किमित्याह -
वारण हीरमाणंमि, चेइमि मणोरमे । दुहिआ असरणा अत्ता, एए कंदंति भो ! खगा ।।१०।।
व्याख्या - वातेन वायुना ह्रियमाणे इतस्ततः क्षिप्यमाणे 'चेइअंमित्ति' चितिरिहेष्टकादिचयस्तत्र साधुर्योग्यो वा चित्यः स एव चैत्यस्तस्मिन् ॥ Mon कोऽर्थोऽधोबद्धपीठिके उपरि चोच्छ्रितपताके मनोरमे मनोहरे तस्मिन् वृक्ष इति शेषः । दुःखं जातं येषां ते दुःखिताः, अशरणास्त्राणरहिता अत In एवार्ताः पीडिता एते प्रत्यक्षा क्रन्दन्ति आक्रन्दान् कुर्वन्ति भो ! इत्यामन्त्रणे खगाः पक्षिणः । इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्त ।
का इति यत्स्वजनाक्रन्दनमुक्तं तत्खगाक्रन्दनप्रायमात्मा च वृक्षकल्पस्तत्वतो हि स्वल्पकालमेव सहावस्थानेन उत्तरकालं च स्वगतिगामितया in द्रुमाश्रितखगोपमा एवामी स्वजनादयः । उक्तञ्च - "यद्वद्रुमे महति पक्षिगणा विचित्राः, कृत्वाश्रयं हि निशि यान्ति पुनः प्रभाते ।
॥ तद्वजगत्यसकृदेव कुटुम्बजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ।।१।। इति" ततश्चाक्रन्दादिदारुणशब्दानां मनिष्क्रमणहेतुत्वमसिद्ध, MSI ॥ स्वस्वकार्यहेतुकत्वात्तेषां । आह च – “आत्मार्थं सीदमानं स्वजनपरिजनो रौति हाहारवार्ता, भार्या चात्मीयभोगं गृहविभवसुखं स्वं वयस्याश्च ४६२
M
Isll
lish
tal
hell
a l
Jain Education
For Personal & Private Use Only
isllww.jainelibrary.org