________________
मा || Isil
४६३
Isl
||
Viral
उत्तराध्ययन-डा कार्यम् । क्रन्दन्त्यन्योन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वा यस्मा किञ्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ।।१।।" तथा च सति नमिप्रव्रज्यानाम सूत्रम्
नवमभवदुक्ते हेतुकारणे असिद्धे एवेति सूत्रार्थः ।।१०।।
मध्ययनम् एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।११।। is
व्याख्या - एनमर्थं निशम्य हेतुकारणयोः पूर्वोक्तयोश्चोदितोऽसिद्धे भवदुक्ते हेतुकारणे इत्युपपत्त्या प्रेरितो हेतुकारणचोदितः, ततो नर्मि के M6l राजर्षि देवेन्द्र इदमब्रवीदिति सूत्रार्थः ।।११।। 16 एस अग्गी अ वाऊ अ, एअं डज्झइ मंदिरं । भयवं अंतेउरं तेणं, कीस णं नाव पिक्खह ।।१२।।
Ioll व्याख्या - एष प्रत्यक्षोऽग्निश्च वायुश्च एतत्प्रत्यक्षं दह्यते मन्दिरं गृहं तवेति शेषः, अग्निवायू च तदा शक्र एवादर्शयदिति वृद्धाः, हे भगवन् ! 'अंतेउरंतेणंति' अन्तःपुराभिमुखं 'कीसत्ति' कस्मात् ‘णं' वाक्यालङ्कारे नावप्रेक्षसे नावलोकसे ? यद्यदात्मीयं तत्तत्त्रातव्यं, आत्मीयञ्चेदं
tell MS तवान्त:पुरादीति सूत्रार्थः ।।१२।।
llell एअमटुं निसामित्ता, हेउकारणचोइओ तओ नमी रायरिसी, देविंदं इणमब्बवी ।।१३।।
व्याख्या - स्पष्टं नवरं हेतुकारणचर्चा इहोत्तरत्र च बृहट्टीकातोवसेयेति ।।१३।। lell
NON
Isil
lisil lish
lish
lIsl
४६३
JainEducation
For Personal Prese Only
MARisinelibrary.org