SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ मा || Isil ४६३ Isl || Viral उत्तराध्ययन-डा कार्यम् । क्रन्दन्त्यन्योन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वा यस्मा किञ्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ।।१।।" तथा च सति नमिप्रव्रज्यानाम सूत्रम् नवमभवदुक्ते हेतुकारणे असिद्धे एवेति सूत्रार्थः ।।१०।। मध्ययनम् एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।११।। is व्याख्या - एनमर्थं निशम्य हेतुकारणयोः पूर्वोक्तयोश्चोदितोऽसिद्धे भवदुक्ते हेतुकारणे इत्युपपत्त्या प्रेरितो हेतुकारणचोदितः, ततो नर्मि के M6l राजर्षि देवेन्द्र इदमब्रवीदिति सूत्रार्थः ।।११।। 16 एस अग्गी अ वाऊ अ, एअं डज्झइ मंदिरं । भयवं अंतेउरं तेणं, कीस णं नाव पिक्खह ।।१२।। Ioll व्याख्या - एष प्रत्यक्षोऽग्निश्च वायुश्च एतत्प्रत्यक्षं दह्यते मन्दिरं गृहं तवेति शेषः, अग्निवायू च तदा शक्र एवादर्शयदिति वृद्धाः, हे भगवन् ! 'अंतेउरंतेणंति' अन्तःपुराभिमुखं 'कीसत्ति' कस्मात् ‘णं' वाक्यालङ्कारे नावप्रेक्षसे नावलोकसे ? यद्यदात्मीयं तत्तत्त्रातव्यं, आत्मीयञ्चेदं tell MS तवान्त:पुरादीति सूत्रार्थः ।।१२।। llell एअमटुं निसामित्ता, हेउकारणचोइओ तओ नमी रायरिसी, देविंदं इणमब्बवी ।।१३।। व्याख्या - स्पष्टं नवरं हेतुकारणचर्चा इहोत्तरत्र च बृहट्टीकातोवसेयेति ।।१३।। lell NON Isil lisil lish lish lIsl ४६३ JainEducation For Personal Prese Only MARisinelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy