________________
उत्तराध्ययन
सूत्रम् ४६४
IST
llell
सुहं वसामो जीवामो, जेसिं मो नत्थि किंच णं । मिहिलाए डज्झमाणीए, न मे डज्झइ किंञ्च णं ।।१४।।।
Mi नमिप्रव्रज्यानाम
नवमव्याख्या - सुखं यथा स्यादेवं बसामस्तिष्ठाम: जीवामः प्राणान् धारयामः येषां मोत्ति' अस्माकं नास्ति किञ्चन वस्तुजातं यतः- “एकोहं &
मध्ययनम् ॥ न च मे कश्चित्, स्वः परो वापि विद्यते । यदेको जायते जन्तु-म्रियते चैक एव हि ।।१।। इति" न किञ्चिदन्तःपुरादि मदीयमस्ति यत्नातव्यं ॥ ॥ स्यात्, अत एव मिथिलायां दह्यमानायां न मे दह्यते किञ्चन स्वल्पमपीति सूत्रार्थः ।।१४ ।। इदमेव भावयितुमाह -
चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो । पिअं न विजए किंचि, अप्पिअंपि न विजए ।।१५।।
व्याख्या - त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य मुक्तकृष्यादिक्रियस्य भिक्षोः प्रियमिष्टं न विद्यते किञ्चिदल्पमपि, अप्रियमपि अनिष्टमपि न 16 विद्यते । एतेन यदुक्तं नास्ति मे किञ्चनेति तत्समर्थितमिति सूत्रार्थः ।।१५।। एवमपि सुखेन वसनं जीवनं कथं स्यादित्याह -
बहुं खु मुणिणो भदं, अणगारस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स, एगंतमणुपस्सओ ।।१६।।
व्याख्या - बहु भूरि खु निश्चये मुनेभद्रं सुखं अनगारस्य भिक्षोरपि सत इति शेषः । कीदृशस्य मुनेरित्याह-सर्वतो IS बाह्याभ्यन्तरपरिग्रहादिप्रमुक्तस्य । एक एवाहमित्यन्तो निश्चय एकान्तस्तं अनुपश्यत: पर्यालोचयत इति सूत्रार्थः ।।१६।।
४६४ ||sil
isi
||Gl
Isil
litell lish
||sil
Nell
ISI
For Personal Private Use Only