SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४६४ IST llell सुहं वसामो जीवामो, जेसिं मो नत्थि किंच णं । मिहिलाए डज्झमाणीए, न मे डज्झइ किंञ्च णं ।।१४।।। Mi नमिप्रव्रज्यानाम नवमव्याख्या - सुखं यथा स्यादेवं बसामस्तिष्ठाम: जीवामः प्राणान् धारयामः येषां मोत्ति' अस्माकं नास्ति किञ्चन वस्तुजातं यतः- “एकोहं & मध्ययनम् ॥ न च मे कश्चित्, स्वः परो वापि विद्यते । यदेको जायते जन्तु-म्रियते चैक एव हि ।।१।। इति" न किञ्चिदन्तःपुरादि मदीयमस्ति यत्नातव्यं ॥ ॥ स्यात्, अत एव मिथिलायां दह्यमानायां न मे दह्यते किञ्चन स्वल्पमपीति सूत्रार्थः ।।१४ ।। इदमेव भावयितुमाह - चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो । पिअं न विजए किंचि, अप्पिअंपि न विजए ।।१५।। व्याख्या - त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य मुक्तकृष्यादिक्रियस्य भिक्षोः प्रियमिष्टं न विद्यते किञ्चिदल्पमपि, अप्रियमपि अनिष्टमपि न 16 विद्यते । एतेन यदुक्तं नास्ति मे किञ्चनेति तत्समर्थितमिति सूत्रार्थः ।।१५।। एवमपि सुखेन वसनं जीवनं कथं स्यादित्याह - बहुं खु मुणिणो भदं, अणगारस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स, एगंतमणुपस्सओ ।।१६।। व्याख्या - बहु भूरि खु निश्चये मुनेभद्रं सुखं अनगारस्य भिक्षोरपि सत इति शेषः । कीदृशस्य मुनेरित्याह-सर्वतो IS बाह्याभ्यन्तरपरिग्रहादिप्रमुक्तस्य । एक एवाहमित्यन्तो निश्चय एकान्तस्तं अनुपश्यत: पर्यालोचयत इति सूत्रार्थः ।।१६।। ४६४ ||sil isi ||Gl Isil litell lish ||sil Nell ISI For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy