________________
foll
IST
lell
161
उत्तराध्ययन
सूत्रम् ४६५
llel
lol ||oll
Ilel
एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।१७।।
IS नमिप्रव्रज्यानाम
नवमपागारं कारइत्ता णं, गोपुरट्टालगाणि अ । ओसूलगसयग्घीओ, तओ गच्छसि खत्तिआ ।।१८।।
मध्ययनम् व्याख्या - प्राकारं वप्रं कारयित्वा गोपुराट्टालकानि च । तत्र गोपुराणि प्रतोलीद्वाराणि, गोपुरग्रहणमर्गलाकपाटोपलक्षणं, अट्टालकानि Mच वप्रकोष्ठकोपरिवर्तीनि रणकरणस्थानानि । 'ओसूलगत्ति' खातिकाः, 'सयग्घीओत्ति' शतघ्नयो यन्त्ररूपाः, तत एवं सर्वं निराकुलीकृत्य । कि 'गच्छसित्ति' विभक्तिव्यत्ययागच्छ हे क्षत्रिय ! । हेतूपलक्षणञ्चेदं, यो यः क्षत्रियः स्यात् स स पुररक्षां कुर्वीत. यथा भरतादिः, क्षत्रियश्च । ॥ भवानिति सूत्रार्थः ।।१८।।
एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।।१९।। सद्धं नगरं किया, तव संवरमग्गलं । खंतीनिऊणपागारं, तिगुत्तं दुप्पधंसगं ।। २०।।
isll व्याख्या - श्रद्धां तत्वरुचिरूपां सर्वगुणाधारतया नगरं पुरं कृत्वा विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते । ॥ तपोऽनशनादि बाह्यमेवेह ग्राह्यं, तत्प्रधानः संवरस्तपःसंवरस्तं, अर्गलामित्युपलक्षणत्वादर्गलाकपाटं कृत्वा क्षान्तिं क्षमा, निपुणं l PM श्रद्धाप्रत्यनीकस्यानन्तानुबन्धिकोपस्य रोधकत्वेन वैरनिवारणं प्रति कुशलं प्राकारं कृत्वा, उपलक्षणञ्चैषा मानादिरोधकानां मार्दवादीनां । ।
४६५
llel
llel
Ill
Ill
Moll
all
Jain Edicion in
For Personal & Private Use Only
llell le/twww.jainelibrary.org