SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ fol उत्तराध्ययन सूत्रम् ४५२ || Ill 6 नमिप्रव्रज्यानाम नवम मध्ययनम् |oll ilsil isi ||s Io ||si ||७|| Gl तेन स्वभ्रातृजायार्थ, युगबाहुनिजोऽनुजः । शिरोधावसिना जघ्ने, वसन्ते विपिने स्थितः ।।१५३।। स च कण्ठगतप्राणो-ऽनया मदनरेखया । नियमितः प्रापितश्च, जैनधर्म विपन्नवान् ।। १५४ ।। दशार्णवायुर्देवोऽभू-द्ब्रह्मलोके हरिप्रभः । स चाहं पुण्यनैपुण्या-मेनां द्रष्टुमिहागमम् ।।१५५।। यश सम्यक्त्वमूलं श्री-जिनधर्ममियं सुधीः । प्राग्भवे प्रापयन्मां त-द्धर्माचार्यो ह्यसौ मम ।। १५६ ।। यदुक्तं - "जो जेण सुद्धधम्ममि ठाविओ संजएण गिहिणा वा । सो चेव तस्स जायइ धम्मगुरू धम्मदाणाओ ।। १५७।।" अत एव मया पूर्व, नतासो धर्मसेवधिः । निशम्येति मनस्येवं, चिन्तयामास खेचरः ।।१५८।। अहो ! श्रीजैनधर्मस्य, प्रभावो भुवनाद्भुतः । सौख्यं ददाति निःसङ्ख्यं, क्षणमात्रं श्रितोपि यः ।।१५९।। सुरोथ मदनामूचे, किं कुर्वेहं तवेहितम् । सावादीत्तत्त्वतोभीष्टं, कर्तुं नो यूयमीश्वराः ।।१६०।। यन्मे जन्मजरामृत्यु-रोगादिरहितं हितम् । मुक्तिसौख्यं प्रियं तच्च, स्वोद्यमेनैव सिध्यति ।।१६१।। तथापि मां सुरप्रष्ठ !, मिथिलायां नय द्रुतम् । परलोकहितं कुर्वे, यथा वीक्ष्य सुताननम् ।। १६२।। ततो देवेन सा निन्ये, मिथिलानगरी क्षणात् । जन्मदीक्षाकेवलानां, स्थानं मल्लीनमीशयोः ।।१६३ ।। तत्र पूर्व जिनान्नत्वा, जग्मतुर्मदनासुरौ । साध्वीनां सन्निधौ ताश्च, प्रणम्याग्रे न्यषीदताम् ।। १६४ ।। ततः साध्व्योऽभ्यधुर्धर्म, यल्लब्ध्वा मानुषं भवम् । धर्माधर्मविपाकञ्च, ज्ञात्वा धर्मो विधीयताम् ।।१६५।। ||७|| ||७|| lIsl lls lIsll woll ४५२ Isi all Join Education in For Personal Private Use Only mjainelibrary.com
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy