________________
उत्तराध्ययन
सूत्रम् ४५१
KI नमिप्रव्रज्यानाम
नवममध्ययनम्
11
Isl
तावत्तत्रागत: पद्म-रथोश्वापहतो भ्रमन् । तं प्रेक्ष्य प्राग् भवप्रेम्णा, प्रमोदाद्वैतमासदत् ।।१४०।। दुःस्थो निधिमिव स्नेहा-द्यावदाजा तमाददे । तावत्तत्सैन्यमप्यागा-त्तत्र वाजिपदानुगम् ।।१४१।। गजारूढस्ततो राजा, पुर्यां गत्वा तमार्पयत् । महिष्याः पुष्पमालाया-श्चक्रे जन्मोत्सवं तथा ।।१४२।। पुण्यवांस्ते सुतो भद्रे !, ससुखं तत्र वर्धते । सन्निधिः सन्निधिस्थायी, पुण्यं हि प्राणिनां भवे ।।१४३।। एवं मुनौ वदत्येव, मणिस्तम्भविभूषितं । किङ्किणीजालमुखरं, रुचिन्यञ्चितभास्करम् ।। १४४।। शोभितं तोरणार-मुखपत्रलतोपमैः । लम्बमानोडुमालाभ-मुक्तादामविराजितम् ।। १४५।। उत्तुङ्गशिखरं तूर्य-ध्वानापूर्णदिगन्तरम् । रम्यं विमानं तत्रैक-मन्तरिक्षादवातरत् ।।१४६।। (त्रिभिर्विशेषकम्) तस्माञ्च निरगादेकः, सुरो भासुरभूषणः । अमरीनिकरप्रोक्त-जयशब्दो महामहाः ।। १४७ ।। स त्रिः प्रदक्षिणीकृत्य, मदनामादितोऽनमत् । मुनिं तु पश्चादानम्य, यथास्थानमुपाविशत् ।।१४८।। निरीक्ष्यानुचितं तश, दूनचेता मणिप्रभः । इत्युवाचामरं वाचा, न्यायपादपकुल्यया ।।१४९।। सुरैर्नरवरैश्चात्र, नीतयो हि प्रवर्तिताः । त एव चेत्ता लुम्पन्ति, तदान्येषां किमुच्यते ? ।।१५०।। कलितं सकलैः साधु-गुणैर्दोषैविनाकृतम् । मुक्त्वा मुनिममुं देव !, किं त्वया प्राग् नताङ्गना ।।१५१।। सुरोऽब्रवीदिदं सत्यं, शृणु किं त्विह कारणम् । आसीत्सुदर्शनपुरे, राजा मणिरथाभिधः ।।१५२।।
Iol
lfoll Isll Isl sil
Jel
Noll
Jell
४५१
lisil
For Person Pause Only