________________
उत्तराध्ययन
सूत्रम् ४५०
लि नमिप्रव्रज्यानाम
नवममध्ययनम्
चारित्रं पालयित्वा च, पूर्वलक्षाणि षोडश । अभूतामच्युते कल्पे, शक्रसामानिको सुरौ ।।१२७।। द्वाविंशतिं सागराणि, तत्र जीवितमुत्तमम् । दिव्यैः सुखैर्नवनवै-रतिवाह्य च्युतौ च तौ ।। १२८।। धातकीखण्डभरते, हरिषेणार्धचक्रिणः । समुद्रदत्तादेवीजा-वभूतां तनयावुभौ ।।१२९ ।। (युग्मम्) आद्यः सागरदेवाहो-ऽपरः सागरदत्तकः । दृढसुव्रतसार्वान्ते, दान्तौ प्राव्रजतां च तौ ।।१३०।। तृतीये चाहि सुध्यानी, तडित्पातेन मारितौ । जातौ शुक्रे सुरौ सप्त-दशसागरजीवितौ ।। १३१।। द्वाविंशस्याहतो नेमे-र्ज्ञानोत्पत्तिमहोत्सवम् । विधातुं तो गतौ देवा-विति प्रभुमपृच्छताम् ।। १३२ ।। इतो भवाञ्चयुतावावां, कुत्रोत्पत्स्यावहे प्रभो । । स्वाम्यूचेभेवभरते, मिथिलाख्यास्ति सत्पुरी ।।१३३ ।। तत्पतेर्युवयोरेको, जयसेनस्य नन्दनः । भावी सुदर्शनपुरे, युगबाहोः परः पुनः ।।१३४।। तत्वतस्तु युवां तत्र, पितापुत्री भविष्यथः । इत्यर्हद्वाक्यमाकर्ण्य, तो देवो जग्मतुर्दिवम् ।। १३५ ।। तयोश्चैकश्श्युत: पूर्व, विदेहाभिधनीवृति । मिथिलायां महापुर्या, जयसेनस्य भूपतेः ।। १३६ ।। महिष्या वनमालायाः, कुक्षो समवतीर्णवान् । क्रमाजातं च तं प्रोचे, नाम्ना पद्यरथं नृपः ।। १३७ ।। (युग्मम्) यौवनस्थं च तं राजा, राज्ये न्यस्याददे व्रतम् । ततः पद्मरथो राज्यं शास्ति शस्तपराक्रमः ।। १३८ ।। द्वितीयस्तु सुरश्युत्वा, भद्रे ! तव सुतोऽभवत् । तञ्च रम्भागृहे मुक्त्वा, यावत्त्वं सरसीं गता ।। १३९।।
Wish
Wel
४५०
llel lll llol
Join Education
For Personal Private Use Only
el lio.prem.jainelibrary.org