SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४५० लि नमिप्रव्रज्यानाम नवममध्ययनम् चारित्रं पालयित्वा च, पूर्वलक्षाणि षोडश । अभूतामच्युते कल्पे, शक्रसामानिको सुरौ ।।१२७।। द्वाविंशतिं सागराणि, तत्र जीवितमुत्तमम् । दिव्यैः सुखैर्नवनवै-रतिवाह्य च्युतौ च तौ ।। १२८।। धातकीखण्डभरते, हरिषेणार्धचक्रिणः । समुद्रदत्तादेवीजा-वभूतां तनयावुभौ ।।१२९ ।। (युग्मम्) आद्यः सागरदेवाहो-ऽपरः सागरदत्तकः । दृढसुव्रतसार्वान्ते, दान्तौ प्राव्रजतां च तौ ।।१३०।। तृतीये चाहि सुध्यानी, तडित्पातेन मारितौ । जातौ शुक्रे सुरौ सप्त-दशसागरजीवितौ ।। १३१।। द्वाविंशस्याहतो नेमे-र्ज्ञानोत्पत्तिमहोत्सवम् । विधातुं तो गतौ देवा-विति प्रभुमपृच्छताम् ।। १३२ ।। इतो भवाञ्चयुतावावां, कुत्रोत्पत्स्यावहे प्रभो । । स्वाम्यूचेभेवभरते, मिथिलाख्यास्ति सत्पुरी ।।१३३ ।। तत्पतेर्युवयोरेको, जयसेनस्य नन्दनः । भावी सुदर्शनपुरे, युगबाहोः परः पुनः ।।१३४।। तत्वतस्तु युवां तत्र, पितापुत्री भविष्यथः । इत्यर्हद्वाक्यमाकर्ण्य, तो देवो जग्मतुर्दिवम् ।। १३५ ।। तयोश्चैकश्श्युत: पूर्व, विदेहाभिधनीवृति । मिथिलायां महापुर्या, जयसेनस्य भूपतेः ।। १३६ ।। महिष्या वनमालायाः, कुक्षो समवतीर्णवान् । क्रमाजातं च तं प्रोचे, नाम्ना पद्यरथं नृपः ।। १३७ ।। (युग्मम्) यौवनस्थं च तं राजा, राज्ये न्यस्याददे व्रतम् । ततः पद्मरथो राज्यं शास्ति शस्तपराक्रमः ।। १३८ ।। द्वितीयस्तु सुरश्युत्वा, भद्रे ! तव सुतोऽभवत् । तञ्च रम्भागृहे मुक्त्वा, यावत्त्वं सरसीं गता ।। १३९।। Wish Wel ४५० llel lll llol Join Education For Personal Private Use Only el lio.prem.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy