________________
उत्तराध्ययन
सूत्रम्
५९३
ii चित्रसम्भूतीय
नाम त्रयोदशमध्ययनम्
तद्रूपापहतमना-स्ततः स द्रुतमपाहरजडधीः ! । तत्तेजोऽसहमानो, विद्यां साधयितुमगमञ्च ।। ३१५ ।। यदभूत्ततः परं त-यूयं स्वयमेव वित्थ सकलमपि । अथ चाख्यत्पुष्पवती, तदावयोः सोदरविनाशम् ।। ३१६ ।। शोकं च व्यपनिन्ये-ऽस्माकं धर्मानुगैर्मधुरवाक्यैः । शङ्करविद्याशक्तया, ज्ञात्वास्मद्वृत्तमिति च जगौ ।।३१७ ।। स्मरतं युवां गुरुगिरा-मिहागतं ब्रह्मदत्तमथ वृणुतम् । न हि जातुचिद्विघटते, ज्ञानिवचो ग्रावरेखेव ।। ३१८ ।। तत्स्वीकृतमावाभ्यां, राभस्यवशेन सा तु सितकेतुम् । प्राचीचलत्ततस्त्वं, हित्वा वामन्यतो गतवान् ।। ३१९ ।। नागास्त्वं तत्र यदा, त्वामन्वेष्टुं ततो वनानी ताम् । चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ।। ३२०।। तदनु दनुजमनुजामर-जेता नेता व नौ समेतासो ? । इति पृष्टाया विद्या-देव्या 'वचनादिहैवावाम् ।। ३२१ ।। अस्मत्पुण्याकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् । पुष्पवतीवत्पाणी-कृत्य कृतार्थय जनुरिदं नौ ।। ३२२ ।। गान्धर्वविवाहेनो-दुवाह ते अपि ततो नरेन्द्रसुतः । रममाण: सह ताभ्यां, निमेषमिव तां निशां व्यनयत् ।। ३२३ ।। स्थातव्यं पुष्पवती-पाचे तावत्सुखं खलु युवाभ्याम् । यावन्मे राज्याप्तिः, स्यादित्युक्त्वा च ते व्यसृजत् ।।३२४।। ओमित्युक्त्वा गतयो-स्तयोस्तिरोभूगृहादि तत्सकलम् । रत्नवतीमन्वेष्टुं, ततो ययावाश्रमे नृपभूः ।। ३२५ ।। तत्र च तां सोऽपश्यन्, नरमेकमपृच्छदिति शुभाकारम् । दृष्टा कापीह वशा, त्वया गतदिनेऽद्य वा प्रवरा ।। ३२६।।
१. वचनात् इह ऐव आवामितिच्छेदः ।।
५९३
||oll foll
Isl JainEducation indial
Insi ||81
For Personal & Private Use Only