SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् Isil ५९२ चित्रसम्भूतीय नाम |sil leslil त्रयोदश मध्ययनम् ||l Isil Isr foll leslil Isil || fol Ish Noi ||all lol llol ||Gll 16ll Isll llroll || illi एहि प्रसीद विष्टर-माश्रय विश्राम्य विश्रमदृशा नः । ताभ्यामथेति कथिते, विवेश तद्वेश्मनि कुमारः ।।३०३।। स्नानाशनादिभक्तिं, कृत्वा ते तस्य विष्टरगतस्य । इत्यूचतुरिह भरते, वैताढ्याह्नोस्ति रजतगिरिः ।। ३०४।। llel lel शिवमन्दिरमिति नगरं, विराजते तस्य दक्षिणश्रेण्याम् । तत्र नृपो ज्वलनशिखः, प्रिया च विद्युच्छिखा तस्य ।। ३०५ ।। नाट्योन्मत्ताख्यसुता-नुजे तयोः प्राणवल्लभे पुत्र्यौ । अभवाव वल्लभावां, क्रमेण खण्डाविशाखाख्ये ।।३०६।। निजसोधकुट्टिमस्थः, सुहृदाग्निशिखेन सह सृजन् गोष्ठीम् । व्रजतोऽष्टापदममरान्, ददर्श गगनेऽन्यदा तातः ।। ३०७।। नन्तुं ततो जिनेन्द्रा-नावां सुहृदं च तं सहादाय । अष्टापदमौलिस्थं, चैत्यं सोगाद्विमानस्थः ।। ३०८।। तत्र च जेनी: प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य । अनमाम मानवर्णा-न्विता वयं मणिमयाः सर्वाः ।। ३०९।। चैत्याच निर्गता द्वो, चारणशमिनावशोकवृक्षाधः । प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथां वयममृतकल्पाम् ।।३१०।। अथ पप्रच्छाग्निशिखः, को ह्यनयोः कन्ययोः प्रियो भावी ? । तौ ज्ञानिनाववदतां, सोदरममुयोर्हनिष्यति यः ।। ३११ ।। वचनेन तेन तातो, म्लानिमगादुर्दिनेन दिनकरवत् । आवामपि वैराग्यात्तदैवमवदाव निजतातम् ।। ३१२।। अधुनैव देशनायां, संसारासारता श्रुताऽस्माभिः । तद्विषयसुखेनैवं-विधेन पर्याप्तमस्माकम् ।। ३१३।। प्रावर्तावहि सोदर-रक्षाये तत्प्रभृत्यनिशमावाम् । स त्वन्यदक्षताटन्, पुष्पवतीं पुष्पचूलसुताम् ।। ३१४ ।। १. हे वाभ ! आवामिति छेदः ।। Mell ||sil Isi Ifoll Iroll Illl lall hell roll lish lifoll liol ५९२ Is pal JainEducationa l For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy