________________
उत्तराध्ययन
सूत्रम्
Ifoll 16 चित्रसम्भूतीयIII नाम 16
el त्रयोदशIsll मध्ययनम् Isl
Wel
Mell ||all
तमथाख्यद्रावती, प्रभो ! सखा ज्ञायते न हि मृतस्ते । तत्तस्येदममङ्गल-मुचितं वाचापि नो कर्तुम् ।। २९०।। नूनमपृष्ट्वापि त्वां, त्वत्कार्यायैव स हि गतो भावी । स्थाने गतास्तु शुद्धिं, तस्य नरैः कारयिष्यामः ।। २९१।। परमिह गहने स्थातुं, नो चिरमुचितं यमोपवनकल्पे । इति तद्गिरा स तुरगा-त्रुदन्नगादग्रतो व्यग्रः ।। २९२ ।। उल्लङ्घयानुल्लद्ध्या-मपि तामटवीं ययौ स मगधानाम् । सीमग्रामं भवतति-मतीत्य मोक्षं मुमुक्षुरिव ।। २९३।। तत्र ग्रामसभास्थो, ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् । पुरुषोत्तमोयमिति हृदि, निरणेषीगृहमनैषीञ्च ।। २९४ ।। किं भृशमुद्विग्न इवा-सीत्यथ तेनोदितो वदन्नृपभूः । चौरैः सह कुर्वन् रण-मगाद्वयस्यो मम क्वापि ।। २९५ ।। तस्य प्रवृत्तिमधुना, नेष्ये तन्मा कृथास्त्वमुद्वेगम् । तत इत्युक्त्वा ग्रामा-धिपोऽटवीं तामवजगाहे ।। २९६।। आगत्य चैवमवद-द्वनेत्र मनुजो न कोप्यदर्शि मया । किन्तु शरोसो प्राप्तः, प्रहारपतितो रुधिरलिप्तः ।। २९७।।। श्रुत्वेति हतो वरधनु-रवश्यमिति सोभवद्धृशं व्यग्रः । रविरप्यस्ताद्रिमगा-त्तद्दुःखं द्रष्टुमसह इव ।। २९८ ।। यामे तुर्येथ निशो, ग्रामे न्यपतन् मलिम्लुचो बहवः । तांस्तु बभञ्च कुमार-स्ततोऽस्तुवंस्तं जनास्तुष्टाः ।। २९९ ।। पृष्ट्वाथ ग्रामपति, चलित: सोगात्क्रमेण राजगृहम् । रत्नवती च व्यमुच-त्तद्वाह्ये तापसावसथे ।।३००।। प्रविशन् स्वयं च नगरं, सदनगवाक्षस्थिते युवत्यौ द्वे । नृपभूर्ददर्श ते अपि, सविलासमवोचतामिति तम् ।।३०१।। सस्नेहमपि जनं य-त्यक्त्वागास्त्वं तदा तदुचितं किम् ? । सोवादीत्कः स्निग्धो, जनः कदा चात्यजमहं तम् ? ।।३०२।।
isir
llel
Isl
Well 160
||ll Moll lol foll
lion
||
||६|| ||6
www.jainelibrary.org
Jain Educati
o
nal
For Personal & Private Use Only