________________
Isl
16
उत्तराध्ययन
सूत्रम् ५९०
Ish
॥ चित्रसम्भूतीय
नाम त्रयोदशमध्ययनम्
fol
ller
foll
llell
foll
श्रीब्रह्मदत्तनामा, चक्री वत्से ! तव प्रियो भावी । स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुनरूचे ।। २७७।। यः सागरबुद्धिलयो-रायास्यति कुक्कुटाहवे स सखा । विश्वमनोहररूपः, श्रीवत्सी स त्वया ज्ञेयः ।। २७८।। स च मचैत्यसमीपे, प्रथमं ते मेलितान्यतो गच्छन् । इति यक्षगिरा स्वामिन् !, जानामि त्वामहं नियतम् ।। २७९।। तन्मे मन इव रथममु-मारोह विभो ! द्रुतं तयेत्युदितः । रथमारुह्य समित्रः, क्व ? गम्यमिति तां जगी नृपभूः ।। २८०।। साख्यन्मगधपुरे मम, वसति पितृव्यो धनावहः श्रेष्ठी । स हि कर्ता प्रतिपत्ति, प्रचुरां तत्तत्र गम्यमित: ।। २८१।। इति रत्नवतीवचना-त्सुहृदा सूतेन वाहयन् वाहान् । प्रापाटवीं कुमारः, कौशाम्बीविषयमुल्लङ्घ्य ।। २८२।। । तत्र सुकण्टककण्टक-सजो चौराधिपो प्रबलसैन्यो । तं रुरुधतुरपहर्तु, रथादि विशिखान् प्रवर्षन्ती ।। २८३।। चापमुपादाय ततः, प्रहरपनन्दनः शरप्रकरैः । तद्दस्युबलमनाशय-दहर्पतिस्तम इवांशुभरैः ।। २८४ ।। तमथोचे सचीवसुतः, श्रान्तोसि रणेन तद्रथेऽत्रैव । स्वपिहि क्षणं ततः सो-ऽप्यशेत सह रत्नवत्या द्राग् ।। २८५।। प्रातश्चैकां तटिनी, प्राप्यातिष्ठन् हया: स्वयं श्रान्ताः । तत्र च जागरितो ना-पश्यत्सुहृदं रथे नृपभूः ।। २८६।। भावी जलाय गत इति, मुहुर्मुहुरशब्दयत्कुमारस्तम् । न त्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ।। २८७ ।। व्याकुलचेताः स ततो, बाष्पजलाविलदृशा दिशः पश्यन् । रक्ताभ्यक्तमपश्यत्, स्यन्दनवदनं नरेन्द्रसुतः ।। २८८ ।। हाऽहं हत इति जल्पं-स्ततोऽपतन्मूर्छितो रथोत्सङ्गे । अधिगतसज्ञस्तु भृशं, व्यलपत्कुत्रासि ? मित्रेति ।। २८९।।
|७||
leil llel llel llell
"werm.jainelibrary.org
For Personal Private Use Only