SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ STODDE उत्तराध्ययन- ॥७॥ सूत्रम् ५८९ तन्नाम्ना दत्तममुं, लास्यति सद्योन्यथा तु लाति न वा । लक्षार्द्धं ह्युक्तमभू-तत्सुहृदो बुद्धिलेन तदा ।। २६५ ।। प्रोच्येति तया दत्तौ, हारो लेखश्च दासहस्तेन । प्रहितौ मया गतेहनि, तत्प्रतिलेखोर्प्यतामधुना ।। २६६ । । उक्त्वेति तस्थुषी ता, त्वत्प्रतिलेखे मयार्पिते तु ययौ । आर्या तत्र च लेखे, लिखितासौ वर्त्तते स्वामिन् ! ।। २६७।। " उचितत्वाद्वरधनुना, सुहृदोक्तो ब्रह्मदत्तनामापि । स्त्रीरत्नं रत्नवती मिच्छति गोविन्द इव कमलाम् ।। २६८ ।। " श्रुत्वेति मित्रवचनं, तां द्रष्टुं भूपभूरभूदुत्कः । अन्येद्युराकुलतया, वरधनुरागत्य तं प्रोचे ।। २६९ ।। अत्रावामन्वेष्टुं प्रहिता दीर्घेण सन्ति निजपुरुषाः । तद्वचनादत्रत्यो, नृपोपि तदुपक्रमं कुरुते ।। २७० ।। तत्किं कर्तव्यमिति, ध्यायन्तौ सागरोऽव निगृहे तौ । क्षिप्त्वा जुगोप निधिव-द्रविरप्यपराम्बुधावविशत् ।। २७१ ।। निशि निर्गममिच्छन्तौ तौ रथमारोप्य कमपि पन्थानम् । नीत्वा सागरदत्तो, ववले बाष्पायिताक्षियुगः ।। २७२ ।। तावथ पुरः प्रयान्तौ, शस्त्राढ्यरथस्थितां वने वनिताम् । ददृशतुरियती वेला, किं वां लग्नेति जल्पन्तीम् ।। २७३ ।। कावावां वेत्सि च कथमिति पृष्टा नृपभुवाथ सावादीत् । धनसञ्चयाधिनाथः श्रेष्ठ्यासीदिह धनप्रवरः ।। २७४ ।। अष्टानां तनयानामुपर्यहं तस्य नन्दनाभूवम् । प्राप्ता च यौवनं ना-पश्यं कञ्चिद्वरं प्रवरम् ।। २७५ ।। स्थितमस्मिन्नुद्याने, तदर्थमाराधयं ततो यक्षम् । सोपि हि भक्त्या तुष्टः, प्रत्यक्षीभूय मामवदत् ।। २७६ ।। १. भूमिगृहे ।। Jain Education International For Personal & Private Use Only DADODA DOODLAL Bell चित्रसम्भूतीय नाम त्रयोदशमध्ययनम् ५८९ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy