________________
॥
उत्तराध्ययन-
सूत्रम् ५८८
6 llol
lel
in चित्रसम्भूतीय1151
नाम Isll
त्रयोदशsill usll मध्ययनम्
lel
oll
Isil
भावार्थोऽस्या ज्ञेयः, कथमित्यथ वरधनौ विचिन्तयति । आगाद्वितीयदिवसे, तदन्तिके तापसी वत्सा ।। २५१।। आशीर्वाद दत्वा, क्षिप्त्वा कुसुमाक्षतानि शिरसि तयोः । नीत्वान्यतो वरधनु, निगद्य किञ्चिञ्च सापि ययौ ।। २५२।। आगतमथ सुहृदं नृप-पुत्रः प्रोचेनया किमुक्तमिति ? । सोऽवददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ।। २५३ ।। श्रीब्रह्मदत्तनामा-ङ्कितो ह्यसौ लेख इति वद त्वं माम् । को ब्रह्मदत्त इति ? सा, मयानुयुक्तेति पुनरवदत् ।। २५४ ।। अत्रास्ति श्रेष्ठिसुता, 'रत्नवती' नाम सुन्दरीरत्नम् । आबाल्यादपि सा म-य्यनुरक्ता प्राप तारुण्यम् ।। २५५ ।। तामन्यदा विमनसं, दृष्ट्वा गत्वा तदन्तिकमवोचम् । का ते चिन्तेति ? ततो, मामिति तत्परिजनोवादीत् ।। २५६।। अस्या हि दौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मात: ! । अथ पृष्टा सा पुनरपि, जगौ न किमपि ह्रिया यावत् ।। २५७।। अवदत्तावत्तस्याः, प्रियङ्गुलतिकाह्वया प्रियवयस्या । न हि वक्ति लज्जयासो, तदहं ते वच्मि मातरिदम् ।। २५८।। भ्रातुर्बुद्धिलनाम्नः, सागरनाम्नश्च ताम्रचूडरणे । इयमुपवनं गतेकं, कुमारमुत्तमतममपश्यत् ।। २५९।। ईदृश्यभूत्ततोसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् । निश्चित्य तामवोचं, सद्भावं ब्रूहि मे वत्से ! ।। २६०।। अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गलतयोक्तः । स ब्रह्मदत्तनामा, पतिर्न चेन्मे तदा मरणम् ।। २६१।। घटयिष्ये तव कामित-मित्यधृति मा कृथा वृथा वत्से ! । तत इति मयोदिता सा, किञ्चित्स्वस्थेतिपुनरूचे ।। २६२ ।। भाव्यखिलमीहितं मे, मातर्देव्या इव प्रसादात्ते । तस्मै ज्ञापयितुमद-स्तदपि क्रियतामुपायोयम् ।। २६३।। क्षिप्त्वा करण्डमध्ये, हारममुं युतमनेन लेखेन । प्रेषय तस्मै क्षिप्रं, व्यपदेशाद्बुद्धिलभ्रातुः ।। २६४ ।।
Wol
Mall
ll Isl ||sl 16ll
Isil
lol lel
Jain Education in
For Personal & Private Use Only
Meinww.jainelibrary.org