________________
पछा
Ioll
lish
उत्तराध्ययन
सूत्रम् ५९४
llell llell
|| |loll Hel चित्रसम्भूतीय||6| || ||७|| || त्रयोदश
नाम
lloil
NEL
मध्ययनम्
||ol
|| ||sl
all
llell
le
llell
||sl
llell lel llel
तेन च किं रत्नवती-कान्तस्त्वमसीति सादरं पृष्टः ? । ओमित्यवदन्नृपभू-स्ततः स मुदितः पुनः प्रोचे ।।३२७।। सा रुदती ह्यो दृष्टा, का त्वं किं रोदिषीति च मयोक्ता । किञ्चिदवोचत याव-त्तावद् ज्ञाता स्वदौहित्री ।।३२८।। गत्वा च पितृव्याया-ऽज्ञपयं तस्यास्ततः स मुदितस्ताम् । स्वगृहेनयद्भवन्तं, त्वविन्दतान्वेषयन्नपि नो ।। ३२९ ।। अद्यापि शुभमभूद्य-न्मिलितस्त्वमिति ब्रुवनृपसुतं सः । निन्ये धनावहगृहे, तं दृष्ट्वा सोपि बहु मुमुदे ।। ३३०।। सोत्सवमथ रत्नवती, व्यवाहयनृपभुवा सह श्रेष्ठी । मृतकार्यमन्यदा वर-धनोरुपाक्रंस्त नृपतिसुतः ।। ३३१ ।। लुब्धत्वावेशवशा-द्विजेषु कुर्वत्सु भोजनमतृप्त्या । तत्रागत्यावादी-द्वरधनुरिति विप्रवेषधरः ।। ३३२।। . यदि मे दत्तादनमिह, साक्षाद्वरधनोर्भवति नूनम् । तञ्चाकर्ण्य कुमार-स्ससम्भ्रममगाबहिर्गेहात् ।। ३३३ ।। तं च प्रविलोक्य दृढं, परिरभ्यानन्दबाष्पजलपूरैः । स्नपयत्रिव गेहान्त-र्नीत्वा पप्रच्छ तद्वार्ताम् ।। ३३४।। सोवादीत्त्वयि सुप्ते, द्रुमान्तरस्थेन तस्करेण तदा । इषुणा हतोहमपतं, भुव्यन्तरधां च गहनान्तः ।। ३३५।। तेषु च गतेषु दस्युषु, मीन इवान्तर्जलं तरुगणान्तः । अन्तर्हितश्चरन्त्रह-मापं ग्रामं तमतिकृच्छ्रात् ।। ३३६।। ग्रामपतेस्त्वद्वार्ता, ज्ञात्वा चागममिह क्रमेणाहम् । त्वां चाद्राक्षं दिष्ट्या, सुस्वप्नमिवेहितार्थकरम् ।।३३७।। अथ भूपसुतोऽवादी-द्विना पुरुषकारमेवमावाभ्याम् । स्थातव्यं नश्यद्भयां, दस्युभ्यामिव कियत्कालम् ! ।। ३३८।। प्रादुर्भवनोपायं, चिन्तयतोरिति तयोरथान्येद्युः । रममाणाखिललोको, मधूत्सवः प्रववृते त्वत्र ।। ३३९।।
losil
||
||oll NI
sil
Mol
llol
New
115 ||Gll
el
Well || 161
al lloll
Mail
Mesh
५९४
ell
Ill in
www.jainelibrary.org
min Education International
For Personal & Private Use Only