SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५९५ Jell द्विरदस्तदा च मत्तः, स्तम्भं भक्त्वापशृङ्खलो नृपतेः । निरगात्रासितलोक-स्ततश्च भूयानभूत्तुमलः ।।३४०।। व्यालस्तु कनी काञ्चि-नितम्बवक्षोजभारमन्दगतिम् । भयवेपमानवपुष, वीक्ष्याधावद् ग्रहीतुं द्राक् ।। ३४१।। धीरः कोपि धरायां, यद्यस्ति तदा स पातु मां सद्यः । मृत्योरिव मत्तेभादस्मादिति सा तदाक्रन्दत् ।। ३४२।। तस्यां शरणार्थिन्यां, विलपत्यामितकि दीनवदनायाम् । हाहारवं प्रकुर्वति, जने च तत्परिजने च भृशम् ।।३४३।। तत्क्षणमेत्य ब्रह्मा-गजो गजं हक्कयाम्बभूवोचैः । सोपि ततस्तां त्यक्त्वा, दधाव तं प्रति रुषा परुषः ।। ३४४ ।। (युग्मम्) प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च । तत्र प्रहर्तुमवनत-मारोहद्दन्तदताघ्रिः ।। ३४५।। वचनक्रमाङ्कशकर-स्तं च वशीकृत्य हस्तिनं सद्यः । स्तम्भे बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनः ।। ३४६।। तत्रागतोथ भूप-स्तं तत्तेजश्च वीक्ष्य विस्मितवान् । कोयं छन्नो रविरुत, हरिः शशी वेति चापृच्छत् ? ।। ३४७ ।। तद्वृत्तेथ पितृव्येन, रत्नवत्या निवेदिते नृपतिः । सोत्सवमष्टौ स्वसुता, दिक्श्रिय इव दत्तवांस्तस्मै ।।३४८।। ता: परिणीय मुहूर्ते, शुभेऽवसत्तत्र भूपभूः ससुखम् । तं चान्येद्युर्जरती, समेत्य काचिजगादेवम् ।।३४९।। वैश्रवणाख्यो वैश्रवण-देश्यसम्पत्पुरेत्र वसतीभ्यः । वार्द्ध श्रीरिव तस्य, श्रीमत्याह्वास्ति वरतनया ।। ३५०।। सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् । चित्रलिखितेव दृष-दुल्लिखितेवाभूत्त्वदेकमनाः ।। ३५१।। कथमपि च परिजनेना-नीता सद्यनि न भोजनं कुरुते । न स्वपिति न च क्रीडति, पश्यति च त्वन्मयं विश्वम् ।। ३५२।। चित्रसम्भूतीयill नाम is त्रयोदश मध्ययनम् llsil Isl lal ||७ llell llall |sil fol Iol || Ilall lal llel Ifoll llel lel liall lell tell ५९५ Iol JoinEducation international For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy