________________
उत्तराध्ययन
सूत्रम् ५९५
Jell
द्विरदस्तदा च मत्तः, स्तम्भं भक्त्वापशृङ्खलो नृपतेः । निरगात्रासितलोक-स्ततश्च भूयानभूत्तुमलः ।।३४०।। व्यालस्तु कनी काञ्चि-नितम्बवक्षोजभारमन्दगतिम् । भयवेपमानवपुष, वीक्ष्याधावद् ग्रहीतुं द्राक् ।। ३४१।। धीरः कोपि धरायां, यद्यस्ति तदा स पातु मां सद्यः । मृत्योरिव मत्तेभादस्मादिति सा तदाक्रन्दत् ।। ३४२।। तस्यां शरणार्थिन्यां, विलपत्यामितकि दीनवदनायाम् । हाहारवं प्रकुर्वति, जने च तत्परिजने च भृशम् ।।३४३।। तत्क्षणमेत्य ब्रह्मा-गजो गजं हक्कयाम्बभूवोचैः । सोपि ततस्तां त्यक्त्वा, दधाव तं प्रति रुषा परुषः ।। ३४४ ।। (युग्मम्) प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च । तत्र प्रहर्तुमवनत-मारोहद्दन्तदताघ्रिः ।। ३४५।। वचनक्रमाङ्कशकर-स्तं च वशीकृत्य हस्तिनं सद्यः । स्तम्भे बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनः ।। ३४६।। तत्रागतोथ भूप-स्तं तत्तेजश्च वीक्ष्य विस्मितवान् । कोयं छन्नो रविरुत, हरिः शशी वेति चापृच्छत् ? ।। ३४७ ।। तद्वृत्तेथ पितृव्येन, रत्नवत्या निवेदिते नृपतिः । सोत्सवमष्टौ स्वसुता, दिक्श्रिय इव दत्तवांस्तस्मै ।।३४८।। ता: परिणीय मुहूर्ते, शुभेऽवसत्तत्र भूपभूः ससुखम् । तं चान्येद्युर्जरती, समेत्य काचिजगादेवम् ।।३४९।। वैश्रवणाख्यो वैश्रवण-देश्यसम्पत्पुरेत्र वसतीभ्यः । वार्द्ध श्रीरिव तस्य, श्रीमत्याह्वास्ति वरतनया ।। ३५०।। सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् । चित्रलिखितेव दृष-दुल्लिखितेवाभूत्त्वदेकमनाः ।। ३५१।। कथमपि च परिजनेना-नीता सद्यनि न भोजनं कुरुते । न स्वपिति न च क्रीडति, पश्यति च त्वन्मयं विश्वम् ।। ३५२।।
चित्रसम्भूतीयill नाम is त्रयोदश
मध्ययनम् llsil Isl lal ||७ llell llall |sil fol Iol
|| Ilall lal
llel
Ifoll
llel lel
liall
lell
tell
५९५
Iol
JoinEducation international
For Personal Private Use Only