________________
उत्तराध्ययन
सूत्रम् ५९६
isi चित्रसम्भूतीयII नाम
त्रयोदशमध्ययनम्
lall Ill leoall roll
पृष्टाथ मया धात्र्या, सा प्रोचे येन रक्षितास्मि गजात् । स हि नरमणिर्न रमणो, यदि मे स्यात्स्यात्तदा मरणम् ।।३५३।। तद् ज्ञापितोथ तस्या-स्तातो मां प्राहिणोत्तव समीपे । तदरक्षि यथा व्याला-द्रक्ष तथा मन्मथादपि ताम् ।। ३५४।। तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे । वरधनुरपि नन्दाह्वा-मुदुवाह सुबुद्धिसचिवसुताम् ।। ३५५।। अथ तो तत्र वसन्ती, प्रथितौ पृथ्व्यां गुणैरजायेताम् । वाणारसी प्रति ततः, सोत्साहौ प्रास्थिषातां च ।। ३५६।। आयान्तं ब्रह्मसुतं, ज्ञात्वा वाणारसीपतिः कटकः । अभ्येत्य सोत्सवं निज-गृहमनयद् ब्रह्मराजमिव ।।३५७।। निजतनयां कटकवती, चतुरङ्गं कटकमुत्कटं कटकः । प्रकटं विसङ्कटमदा-द्धनं च तस्मै मुदितचेताः ।। ३५८।। अथ तद्दुताहूता, धनुसचिवकणेरुदत्तचम्पेशाः । भगदत्तचन्द्रसिंहा-दयः परेप्याययुर्भूपाः ।।३५९।। वरधनुमथ सेनान्यं, कृत्वा तैः परिवृतो नृपैर्नृपभूः । प्रति काम्पील्यं प्रास्थित, दीर्घ दीर्घायने नेतुम् ।। ३६०।। दीर्घप्रहितो दूतो-ऽथागत्यैवं जगाद कटकादीन् । दीर्घेण समं सख्यं, त्यक्तुं युक्तं न वः प्राच्यम् ।। ३६१।। ते प्रोचुर्ब्रह्मयुताः, पञ्चवयस्याः पुरा भवाम वयम् । ब्रह्मणि तु गते स्वर्ग, मैत्री प्राग दीर्घ एव जहौ ।।३६२।। यद् ब्रह्मणोपि पुत्रे, राज्ये च त्रातुमर्पिते दीर्घः । चिरमकृत कर्म वैशस-मनुतिष्ठति नान्त्यजोपि हि तत् ! ।।३६३।। तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूस्ततो नश्य । यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ।। ३६४।। काम्पील्यमथ प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणैाग् । सैन्यै रुरोध परितो, नीरैनीरधिरिव द्वीपम् ।।३६५।।
lioil
५९६
llol llol llol
in Econo
For Personal Private Use Only