SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ || उत्तराध्ययन सूत्रम् 5. चित्रसम्भूतीय नाम त्रयोदशमध्ययनम् Moll Isl all Isil चुलनी तदा विरक्ता, गत्वा पूर्णप्रवर्तिनीपार्श्वे । प्रव्रज्य तपस्तीव्र, विधाय निवृत्तिमगात्क्रमतः ।।३६६ ।। दीर्घोपि पुरान्निरगा-द्रणार्थमवलम्ब्य साहसं सबलः । युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः ।। ३६७।। भग्नमथ ब्रह्मभुवो, बलेन निजबलमुदीक्ष्य दीर्घनृपः । योद्धमढौकत गर्जन्, घन इव मुञ्चन् शरासारम् ।।३६८।। तं च प्रेक्ष्य कुमारः, स्वयमागाद् यो मुद्धषितरोषः, । प्राज्यबलौ तौ च मिथः, शस्त्रः शस्त्राणि चिच्छिदतुः ।।३६९।। ब्रह्मसुतस्याथ करे, तदाययो चक्रमर्क इव नभसः । स तु तेन द्रुमफलमिव, दीर्घशिरोऽपातयत् पृथिव्याम् ।।३७०।। जयतादयमुदयदयो, द्वादशचक्रीति वादिनो देवाः । तच्छिरसि कुसुमवृष्टिं, तदा व्यधुः समवसरण इव ।। ३७१।। पोरैः पितेव दृष्टो, बन्दिभिरिव जयजयेति वचनपरैः । सोत्सवमविशञ्चक्री, काम्पील्यं त्रिदिवमिव मघवा ।। ३७२।। नृपतिः प्राक् परिणीताः, पत्नीरानाययत्तत: सकलाः । भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलकलितः ।। ३७३।। तस्याथ नृपैर्निखिले-रभिषेको द्वादशाब्दिको विदधे । सोथागमयत्समयं, समयमिव समं सुखं विलसन् ।। ३७४ ।। अन्येधुर्वरगीतं, सङ्गीतं तस्य पश्यत: शस्यम् । कृतचित्रपुष्पचित्रं, ददौ कुसुमकन्दुकं दासी ।। ३७५ ।। तं प्रेक्ष्य चक्रवर्ती, दृष्टः क्वापीदृशो मयेत्यन्तः । कुर्वत्रूहं स्मृत्वा, पञ्चभवान्मूर्छितो न्यपतत् ।।३७६।। सम्भ्रान्तैः सामन्तैः, सिक्तश्चन्दनरसैर्गतः स्वास्थ्यम् । सौधर्मेऽद्राक्षमहं, कन्दुकमीदृशमिति स बुबुधे ।। ३७७।। पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंश्चक्री । तं ज्ञातुममुं चक्रे, सार्धश्लोकं शुचिश्लोकः ।।३७८।। "तथाहि Mell islil Isll ५९७ Isl For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy