________________
||
उत्तराध्ययन
सूत्रम्
5. चित्रसम्भूतीय
नाम त्रयोदशमध्ययनम्
Moll
Isl
all Isil
चुलनी तदा विरक्ता, गत्वा पूर्णप्रवर्तिनीपार्श्वे । प्रव्रज्य तपस्तीव्र, विधाय निवृत्तिमगात्क्रमतः ।।३६६ ।। दीर्घोपि पुरान्निरगा-द्रणार्थमवलम्ब्य साहसं सबलः । युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः ।। ३६७।। भग्नमथ ब्रह्मभुवो, बलेन निजबलमुदीक्ष्य दीर्घनृपः । योद्धमढौकत गर्जन्, घन इव मुञ्चन् शरासारम् ।।३६८।। तं च प्रेक्ष्य कुमारः, स्वयमागाद् यो मुद्धषितरोषः, । प्राज्यबलौ तौ च मिथः, शस्त्रः शस्त्राणि चिच्छिदतुः ।।३६९।। ब्रह्मसुतस्याथ करे, तदाययो चक्रमर्क इव नभसः । स तु तेन द्रुमफलमिव, दीर्घशिरोऽपातयत् पृथिव्याम् ।।३७०।। जयतादयमुदयदयो, द्वादशचक्रीति वादिनो देवाः । तच्छिरसि कुसुमवृष्टिं, तदा व्यधुः समवसरण इव ।। ३७१।। पोरैः पितेव दृष्टो, बन्दिभिरिव जयजयेति वचनपरैः । सोत्सवमविशञ्चक्री, काम्पील्यं त्रिदिवमिव मघवा ।। ३७२।। नृपतिः प्राक् परिणीताः, पत्नीरानाययत्तत: सकलाः । भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलकलितः ।। ३७३।। तस्याथ नृपैर्निखिले-रभिषेको द्वादशाब्दिको विदधे । सोथागमयत्समयं, समयमिव समं सुखं विलसन् ।। ३७४ ।। अन्येधुर्वरगीतं, सङ्गीतं तस्य पश्यत: शस्यम् । कृतचित्रपुष्पचित्रं, ददौ कुसुमकन्दुकं दासी ।। ३७५ ।। तं प्रेक्ष्य चक्रवर्ती, दृष्टः क्वापीदृशो मयेत्यन्तः । कुर्वत्रूहं स्मृत्वा, पञ्चभवान्मूर्छितो न्यपतत् ।।३७६।। सम्भ्रान्तैः सामन्तैः, सिक्तश्चन्दनरसैर्गतः स्वास्थ्यम् । सौधर्मेऽद्राक्षमहं, कन्दुकमीदृशमिति स बुबुधे ।। ३७७।। पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंश्चक्री । तं ज्ञातुममुं चक्रे, सार्धश्लोकं शुचिश्लोकः ।।३७८।। "तथाहि
Mell islil Isll
५९७
Isl
For Personal Private Use Only