SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७८१ Isl Nali संयतीयनाम Ins|| अष्टादशIsl मध्ययनम् ell aslil Isl llel ॥७॥ ||sil lol तादृविवेकविकलो-ऽप्यसौ वैदेशिको नरः । पुपूजयिषति स्वीय-देवांश्चेत्सर्वसम्पदा ।। ५२।। तदा समग्रसामग्री-मतामस्मादृशां विशाम् । विवेकिनां विशेषेण, कर्तुमर्हाऽर्हणाऽर्हतः ।।५३।। ध्यात्वेत्यादिशदुनीशो, द्विपाद्यधिकृतान्कृती । कार्या विशेषात्सामग्री, प्रातर्नन्तुं जगद्गुरुम् ।। ५४।। विभाते वन्दितुं सार्वं, सामन्तामात्यनागराः । श्रेष्ठां कुर्वन्तु सामग्री-मिति चाघोषयत् पुरे ।।५५।। तृणगोमयभस्मादि-सम्मार्जनपवित्रितम् । संसिक्तं चन्दनाम्भोभिः, पुष्पप्रकरचित्रितम् ।।५६।। हृद्यं वन्दनमालाभिः, सद्दोलाभिरिव श्रियाम् । धृतानङ्कानेकचन्द्र-मिव कुम्भेश्च राजतेः ।। ५७।। उदिताब्दमिवाकाण्डे, धूपधूमैनिरन्तरैः । धृतचक्रधनुर्लक्ष-मिव माणिक्यतोरणैः ।।५८।। अभितः शोभितं श्रेयो-हेतुभिः केतुकोटिभिः । विमानवद्राजमान-रञ्चितं चारुमञ्चकैः ।। ५९।। प्रारब्धस्वस्वकर्त्तव्यं, जल्लमल्लनटादिभिः । स्वपुरं स्वरिवाऽध्यक्ष, क्षमापोऽध्यक्षैरचीकरत् ।। ६०।। (पञ्चभिः कुलकम्) प्रातश्च विधिना स्नात्वा, चन्दनालिप्तभूघनः । अदूष्ये देवदूष्ये द्वे, दधद्भासुरभूषणः ।।६१।। आतपत्रेण पूर्णेन्दु-पवित्रेण विराजितः । चतुर्भिश्चामरैवींज्य-मानो डिण्डिरपाण्डुरैः ।। ६२।। केनाप्यवन्दि न यथा, वन्दे जिनमहं तथा । ध्यायन्निति मुदाऽध्यास्त, महाराजो महागजम् ।। ६३ ।। (त्रिभिर्विशेषकम्) १ अनङ्का अङ्करहिताः कलङ्करहिता इत्यर्थः ।। Isl Illl ||oll lIsl ICE ||Gll Isl lel Illl Ill ७८१ Mell lolwww.jainelibrary.org Jan Education intonal For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy