SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७८० पूरी हुने हुने स gl ॥७॥ अविद्यमानम् ।। 11s! तथापि स प्रति गृहं, निवृत्तः स्वप्रियां स्मरन् । मध्याह्ने क्वापि कान्तारे, विशश्राम तरोस्तले ।। ४० ।। इतश्चापहृतो वक्र - शिक्षिताश्वेन पर्यटन् । दशार्णभद्रभूपाल- स्तत्रागच्छत्तृषातुरः ।। ४१ ।। आतिथ्या महात्माय- मित्यन्तश्चिन्तयंस्ततः । महत्तराङ्गजस्तस्मै, पयः पेयमढौकयत् ।। ४२ ।। नृपोऽपि पीत्वा तन्नीर-मुत्पर्याणं हयं व्यधात् । क्षणं विश्रम्य कोऽसि त्व-मिति चापृच्छदध्वगम् ।। ४३ ।। स्ववृत्तान्तेऽथ तेनोक्ते, राजा दध्यौ कुशाप्रधीः । प्रियास्य नूनमसती, तत्तया वञ्चितोऽस्त्ययम् ।। ४४ ।। परं धार्मिकतामस्य, वीक्ष्य चित्रीयते मनः । चिकीर्षति स्वदेवार्द्धा मस द्वित्तमुपार्ज्य यः ।। ४५ ।। विदोपि सदपि द्रव्यं, व्ययन्ते व्यसनादिभिः । मुग्धोप्यसौ तु धर्माय, क्लिश्यतेऽर्जयितुं धनम् ।। ४६ ।। तद्धार्मिकस्य पुंसोऽस्य कुर्वे कां प्रत्युपक्रियाम् । तस्येति ध्यायतः सैन्य- मागादश्वपदानुगम् ।। ४७ ।। ततो नृपः सहादाय, नरं तमुपकारिणम् । ययौ निजं पुरं तं च, सञ्चक्रे भोजनादिना ।। ४८ ।। तदा चायुक्तपुरुष-रिति व्यज्ञपि भूपतिः । पुरोद्यानेऽद्य समव सृतोऽस्ति चरमो जिनः ।। ४९ ।। तत्कर्णामृतमाकर्ण्यो-दञ्चद्रोमाञ्चकञ्चकः । नृपोऽनमज्जिनं मौलि स्पृष्टभूस्त्यक्तविष्टरः ।। ५० ।। दत्वा दानं जीविका - मर्हदागमवादिनाम् । भूभृन्मणी सहृदय - ग्रामणीरित्यचिन्तयत् ।। ५१ । । Jain Education Intional For Personal & Private Use Only पूरी पूरी पहल ह संवतीयनाम अष्टादश मध्ययनम् ७८० lal www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy