________________
wn ||Gll
उत्तराध्ययन
सूत्रम् १००
lel Isl
| परिषहनाम ||७|| ||७|| द्वितीय||७||
मध्ययनम्
167
Poll Jell
स्थूलभद्रे दृढप्रीतिः, कोशा त्वन्यमियेष न । स्थूलभद्रगुणान् किन्तु, सा सस्मार दिवानिशम् ।।१०३।। भ्रातुः प्रियेति तद्गहे, प्रत्यहं श्रीयको ययौ । तं च वीक्ष्योद्भवद्भूरि-दुःखपूरा रुरोद सा ।।१०४।। श्रीयकस्तां तदेत्याख्य-ब्रूहि भद्रे ! करोमि किम् ? । असौ पापो वररुचि-मम तातमघातयत् ।। १०५ ।। श्रीस्थूलभद्रविरहं, चायमेवातनोत्तव । अरुन्तुदविषादिग्ध-शल्यशल्यसहोदरम् ।।१०६।। तव स्वसारं तद्याव-दुपकोशां भजत्ययम् । वैरनिर्यातनोपायं, तावत्किञ्चिद्विचारय ।।१०७।। यदि चायं पिबेन्मद्यं, वैरशुद्धिस्तदा भवेत् । तदादिश्योपकोशां त्वं, कारयाऽमुं सुरापिबम् ।। १०८।। एवं देवरवाक्यं सा, स्वीचकार पणाङ्गना । ऊचे च भगिनीं मद्य-रुचिं वररुचिं कुरु ।।१०९।। ततस्तं मद्यपं चक्रे, साप्युपायेन केनचित् । नह्यस्ति किञ्चनाकार्य, स्त्रीवशानां विदामपि ।। ११०।। स्वैरं वररुचिर्भट्टो, मद्यमद्यास्ति पायितः । उपकोशेति कोशाये, प्रभातेऽज्ञापयत्ततः ।। १११ ।। कोशाऽपि तं तद्वृत्तान्तं, श्रीयकाय न्यवेदयत् । तच्छ्रुत्वा श्रीयकोप्युञ्च-स्तुष्टोऽगात् भूपपर्षदि ।। ११२।। शकटालगुणान् स्मारं, स्मारं नन्दनृपोऽन्यदा । इत्यूचे श्रीयकामात्य-मास्थानस्थ: सगद्गदम् ।। १०३।। शकटालो महामन्त्री, ममाऽभूरिधीनिधिः । इदं तेन विना स्थानं, शून्यवत्प्रतिभाति मे ! ।। ११४ ।। उवाच श्रीयकः स्वामि-त्रिह किं कुर्महे ? वयम् । सुरापायी वररुचिः, पापं सर्वमिदं व्यधात् ।। ११५ ।।
|| Isl isi ||७||
||sil
leel
sill
Jain Education
For Personal Pre Use Only